________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
-
-
शात् । उपसर्गेणैव धातोराक्षेपे सिद्ध 'धातौ इति योगविभागेन पुनर्वृद्धिविधाना. र्थम् । तेन 'ऋत्यकः' (सू ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति । (७७) वा सुप्यापिशलेः ६१॥२॥ अवर्णान्तादुपसर्गादकारादौ सुन्धातौ परे वृद्धिरेकादेशो वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभी. यति । सावात् लुवर्णस्य ग्रहणम् । उपाकारीयति-उपलकारीयति । तपरत्वादी? सत्येव उपसर्गसंज्ञाविधानात् । न च उपगत कारः उपर्कारः इत्यत्र क्रियायोगस्य सत्वादुपसगत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यम् , यक्रिया. युक्ताः प्रादयः तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात् प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशझ्याहउपसर्गेणैवेत्यादिना । 'उपसर्गग्रहणेनैव धातोः आक्षेपे अन्यथानुपपत्तिरूपार्थापत्तितो लाभे सति पुनः धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाम इत्यत आह-योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गातीति धाताविति च, सूत्रं विभज्यते । तत्र उपसर्गाहतीति पूर्वसूत्रे धातावित्याल्लभ्यमादाय उक्तार्थलाभः। धातावित्युत्तरसत्रेऽपि उपसांतीति पूर्वसूत्रमनुवर्तते। तथा च पूर्वसूत्रसमानार्थकमेतत्सूत्रं सम्पद्यत इति पुनर्विधानलाभ इत्यर्थः। किमर्थमिदं पुनविधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः । न भवतीति । परोऽपि प्रकृतिभावः पुनर्विधानसामर्थ्यात् बाध्यत इत्यर्थः । वा सुपि। उपसर्गाति धाताविति पूर्वसूत्रम. नुवर्तते । आद्गुण इत्यतः वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदि. त्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधिः । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षितः । एकः पूर्वपरयोरिति चाधिकृतम् । तदाह-अवर्णान्तादित्यादिना । सुब्धाताविति । सुबन्तप्रकृतिकधातो परत इत्यर्थः, सुबन्तस्य धातोरसम्भवात् । एकादेश इति । पूर्वपरयोरचोरिति शेषः । यद्यपि ऋच्छ गतावित्यादीनां क्विपि धातुत्वं सुबन्तत्वं च सम्भवति । तथापि तुल्यास्यसूत्रभाष्ये उपाारीयती. त्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात् सुबन्तप्रततिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशालिग्रहणं व्यर्थमित्यत आह-मापिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थः सम्मत इत्यादेर्लाभार्थमित्यर्थः । प्रार्षभीयतीति । ऋषभमात्मन इच्छतीत्यर्थे 'सुप आत्मनः क्यच्' 'सनाद्यन्ताः' इति धातुत्वम् । 'सुपा धातुप्रातिपदिकयोः' इति सुपो लुक् 'क्यचि च' इति ईत्वम् । लट् , तिप् , शप् , पररूपम् । प्र ऋषभीयति इति स्थिते अनेन वृद्धिः आकारः रपरत्वम् । प्रर्षभीयतीति । वृदयभावपक्षे आद्गुणः रपरत्वम् । सावादिति । ऋलवर्णयोरिति सावयाहतीत्यनेन लतोऽपि ग्रहणमित्यर्थः । उपाल्कारीयतीति । लकारमात्मान इच्छतीत्यर्थे क्यजादि
For Private and Personal Use Only