________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[भसन्धि
देशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात् , इति रेफस्य पदान्तत्वे । (७६) खरव. सानयोर्विसर्जनीयः ८।३।१५॥ खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्ग प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । 'उभयथर्ड्स' (सू० ३६३०), 'कर्तरि चर्षिदेवतयोः' (सू ३१६५) इत्यादिनिर्दे.
स्थान्यलाश्रयत्वात्। यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन गत्वविधिराश्रयति । पकारादकार स्थान्यलं तु तद्विशेषणीभूताच्त्वेनाश्रयति । तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव यथाकथचित् स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यथा प्रतिदीव्येत्यत्र क्त्वादेश ल्यपं स्थानिगतवलाघार्धधातुकत्वेनाश्रित्य इडागमे कर्तव्ये अनल्पिधाविति निषेधानुपपत्तेः, तत्र वलः प्राधान्येनाश्रयणाभावात् । एतेन स्थानि. वत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजायतष्टाप । सवर्णदीर्घ आकारः। तस्य परादिवत्वेन टाप्त्वात्ततः परस्य सोहल्ड्यादिलोपः । इदमपि स्थानिवद्भावेन अनिर्वाह्यम् । हल्ड्यादिलोपस्यात्र स्था. न्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । न चैवं सति यजेर्लडि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्र इकारे परे सवर्णदीर्घः स्यादिति वाच्यम् , इह हि अल्समुदायधर्मा एवं प्रातिपदिकत्वसुबन्तत्वप्रत्ययत्वादयः अतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्व. हस्वत्वादयः। उक्तं च भाष्ये-न वा अताप्यातिदेशादिति। अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण । इति रेफस्येति । उपाछेतीत्यत्र आर् इत्येकादेशस्य पूर्वान्तवत्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह-खरवसानयोः । रो रीत्यतः र इति षष्ट्यन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतः रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावनसानस्य बुद्धिकृतं परत्वम् । फलितमाह-खरि अवसाने चेति । पदान्त इति । विद्यमानस्येति शेषः। यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसान इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाछेतीत्यादौ अनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः। कुत इत्यत आह-उभयविति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति शेषः।।
नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धः, क्रियायोगे
For Private and Personal Use Only