________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
७०७
ठक्स्यात्कृत्सायाम् । भागवित्तेः,भागवित्तिकः। पक्षे फन । भागवित्तायनः। (११७३) फेछ च ४।१।१४६॥ फिजन्तात्सौवीरगोत्रादपत्ये छः ठक्च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः। तिकादित्वास्फिन् । तस्यापत्यं यामुन्दायनीयःयामुन्दायनिकः । कुत्सने किम् । यामुन्दायनिः। औत्सर्गिकस्याणो 'ज्यक्षस्त्रियः-' (सू १२७६ ) इति लुक् । सौवीर इति किम् । तैकायनिः। (१९७४) फाण्टा. हुतिमिमताभ्यां णफिौ ४।१।१५०॥ सौवीरेषु। नेह यथासङ्ख्यम् । अ. पान्तरस्य परनिपाताल्लिङ्गात् इति वृत्तिकारः। भाष्ये तु यथासङ्ख्यमेव इति स्थितम् । फाण्टाहृतः-फाण्टाहृतायनिः । मैमतः-मैमतायनिः। (१९७५) कुर्वादिभ्यो ण्यः ४।१।१५१॥ अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः। 'सम्राजः क्षस्त्रिये? ( ग सू ७५)। साम्राज्यः । साम्राजोऽन्यः। (१९७६) सेनान्तलक्षणकारिभ्यश्च ४।२।१५२॥ एभ्यो ण्यः । 'एति सज्ञायाम्-' (सू १०२३ ) इति सस्य षः । हारिषेण्यः। लाक्षण्यः। कारिः शिल्पी, तस्मात् तान्तुवाय्यः । णस्य अनुवृत्तिनिवृत्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यंभागवित्तिः, तस्यापत्यं युवेत्यर्थे ठकि इकादेशे।भागवित्तिक इति रूपमित्यर्थः । पक्षे फगिति । 'यजिजोश्च इत्यनेनेति शेषः । फेश्छ च । छेति लुप्तप्रथमाकम् । यमुन्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति। यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठमभावे 'तस्यापत्यम्' इत्यण । 'ण्यक्षस्त्रियार्ष' इति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे 'तस्यापत्यम्' इत्यण । 'ण्यक्षस्त्रिया इति तस्य लुगिति भावः । फाण्टाहृति । सौवीरेविति। शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहतिः, अत इन् । तस्यापत्यं युवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रा. दिति न सम्बध्यते, व्याख्यानाद्वोत्रत्वाभावाच्चेति भावः ।
कुर्वादिभ्यो ण्यः । अपत्ये इति । शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्याः ब्राह्मणा इति । कुरु म कश्चिदूब्राह्मणः । तस्यापत्यानीति विग्रहः। ण्यप्रत्यये ओर्गुणे अवादेशः, आदिवृद्धिः। यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वात् बहुषु लुकि कुरवः क्षत्रियाः इति भवति । एतत्सूचनार्थमेव बहुवचनं ब्राह्मणा इति विशेष्यं चोदाहतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । अपत्ये इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त । एभ्य इति । सेनान्तलक्षणकारिम्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति। हरिषेणो नाम कश्चित् ।
For Private and Personal Use Only