________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०६
सिद्धान्तकौमुदी
[ अपत्याधिकार
७३।५०॥ मात्परस्य ठस्येकादेशः स्यात् । रैवतिकः । (१९७१) गोत्रस्त्रियाः कुत्सने ण च ४।१।१४७ ॥ गोत्रं या स्त्री तद्वाचकाच्छन्दाण्णठको स्तः कुत्सा. याम् । सामर्थ्याथूनि । गार्या अपत्यं गार्ग:-गार्गिको वा जाल्मः। 'भस्याटे तद्धिते' इति पुंवद्भावागाग्यशब्दाण्णठको । 'यस्य- ( स ३११) इति लोपः। 'भापत्यस्य-' (स १०८२) इति यलोपः । (१९७२) वृद्धाट्ठक सौवीरेषु बहुलम् ४।११४८॥ सुवीरदेशोद्भवाः सौवीराः। वृद्धात्सौवीरगोत्राथूनि बहुलं
पञ्चम्या विपरिणम्यते । तदाह-प्रङ्गात्पस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्याः अपत्यमिति विग्रहः। कि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इका अदन्त आदेशः । अङ्गात्किम् , कर्मठः इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गासम्बन्धिठस्येति व्याख्याने कर्मठः इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठल्य इकादेशमाशय अङ्गसज्ञानिमित्तं यष्ठकारस्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्ययः इति विज्ञायते । 'ठस्येति सङ्घातग्रहणम्' इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे उकि अकार उच्चारणार्थो न भवति, सङ्घात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम्। __ गोत्रस्त्रियाः । ण इति लुप्तप्रथमाकम् । चात् ठगनुकृष्यते। तदाह-गोत्रं या स्त्री इत्यादिना। सामर्थ्यादिति। 'एको गोत्रे इति नियमादिति भावः। गाग्यो अपत्यमिति । गर्ग: स्य गोत्रापत्यं स्त्री गार्गी । 'गर्गादिभ्यः' यञ् । 'यश्च' इति डीए । 'यस्येति च इ. त्यकारलोपः । 'हलस्तद्धितस्या इति यकारलोपः। गााः अपत्यं युवेति विग्रहः। पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् यद्यपि णप्रत्यये ठक इकादेशे च 'यस्येति । लोपे गार्गः गार्गिकः इति सिध्यति । तथापि वस्तुस्थितिमाह-पुंवद्भावादिति । 'भस्याटे' इति पुंवत्त्वे सति डीपो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गायः शब्दाण्णठकावित्यर्थः । नच 'वृद्धिनिमित्तस्य च' इति पुंवत्त्वनिषेधः शङ्कयः, सौत्रस्यै. वायं निषेधः न तु 'भस्याटे' इति वार्तिकस्येत्युक्तत्वात् । 'भस्याढे इत्यस्य तखिते विवक्षिते प्रवृत्तिमभ्युपगम्य गायशब्दादित्युक्तम् । तच्च समूहाधिकारे 'भिक्षादिभ्योऽण' इत्यत्र स्फुटीभविष्यति । स्त्रियाः किम् , औपगवस्यापत्यं युवा औपगविः। प्रकरणादिगम्या कुत्सा । गोत्रेति किम् , कारिफेयः । णस्य णित्त्वं तु ग्गुलु. चुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्धयर्थम् ।
वृद्धाक्सौवीरेषु । पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेष. गम् । तदाह-वृद्धादिति । 'वृद्धिर्यस्याचामादिः' इति वृद्धिसम्ज्ञकादित्यर्थः । ठग्ग्रहणं
For Private and Personal Use Only