________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता ।
रन्यः । (११६२) कुलात्खः ४|४|१३६ ॥ कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः । ( ११६३ ) अपूर्व दादन्यतरस्यां
ov
----
ढक ४|४|१४०॥ कुलात् इत्येव । पक्षे खः । कुल्यः — कौलेयकः—— कुलीनः । पदग्रहणं किम् । बहुकुल्यः -- बाहुकुलेयकः - बहुकुलीनः । (१९६४) महाकुलाद ४|४|१५१ ॥ अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुछ: माहाकुलीनः — महाकुलीनः । (११६५) दुष्कुलाड्ढक् ४।१।१४२ ॥ पूर्ववत्पक्षे खः । दौष्कुलेय: - दुष्कुलीनः । (१९६६) स्वसुइछः ४।१।१४३॥ स्वस्रीयः । (१६७) भ्रातुर्यच्व ४|१|१४४ ॥ चाच्छः । अणोऽपवादः । भ्रातृ-- भ्रात्रीयः । (१९६८) व्यम्पत्ने ४|१|१४ ॥ ॥ भ्रातुर्व्यन् स्यादपत्ये, प्रकृतिप्रत्यय समुदायेन शत्रौ वाच्ये । भ्रातृम्यः शत्रुः । 'पाप्मना भ्रातृव्यैण' इति तूपचारात् । (१९६६) रेवत्यादिभ्यष्ठकू ४ | १ | १४६ ॥ ( ११७० ) ठस्येकः
?
कारलोपः । क्षास्त्रिरन्य इति । क्षत्त्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः । अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ' इति तदन्तविधिनिषेधात् आढ्यकुलीन इति कथमित्यत आह - तदन्तादपीति । श्राढ्यकुलीन इति । आढ्य कुलशब्दात्कर्मधारयात्खः । कुले आढ्यत्वप्रतीतिरत्र फलम् । कुलीन शब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । पूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहि• हितात् कुलादपत्ये ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकजोर भावपक्षे इत्यर्थः । बहुकुल्य इति । 'विभाषा सुपः' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वात् यढकखा भवन्त्येवेत्यर्थः । महाकुलादन्खनौ । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेः पीलाया वा' इत्यत्रोक्तत्वापूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह - पक्षे ख इति । तथा सति आदिवृद्धि - ति भावः । दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । स्वसुइछः । अपत्ये इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुर्व्यच्च । तकार : 'तित्स्वरितम्' इति स्वरार्थ इति बोध्यम् । व्यन् सपत्ने । श्रपत्ये इति । प्रत्ययेनापत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुः इति भाष्ये स्पष्टम् । ननु 'पाप्मना भ्रातृव्येण' इति कथम्, पाप्मनोऽपत्यत्वाभावादित्यत आह- पाप्मना भ्रातृव्येण इति तूपचारादिति । हिंसक स्वगुणयोगालाक्षणिक इत्यर्थः ।
रेवत्यादिभ्यष्ठक् । अपत्ये इति शेषः || ढगापवादः । 'ठस्येकः । अङ्गस्येत्यधिकृर्त
बा० ४५
For Private and Personal Use Only