________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अपत्याधिकार
कौम्भक (यः । नापित्यः । ( ११७७ ) उदीचामि ४|१| १५३ ॥ हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिमेव । नापितायनिः । - तक्ष्णोऽण उपसङ्ख्यानम् । ( वा २५४० ) ' षपूर्व - ( सू ११६० ) इत्यनोऽका. रलोपः। ताक्ष्णः । पक्षे ताक्षण्यः । ( ११७८) तिकादिभ्यः फिञ् ४। १ । १५४ ॥ - तैकायनिः । ( १७६ ) कौसल्यकार्मार्थाभ्यां च ४।१।१५५॥ अपत्यै फिल् । इञोऽपवादः । परमप्रकृतेरेवाय मिष्यते । प्रत्ययसन्नियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कार्मारस्यापत्यं कार्मार्यायणिः । 'छागवृषयो-रपि' ( वा २६४३ ) । छाभ्यायनिः । वार्ष्यायणिः । ( ११८० ) अणो द्व्यचः ४|१|१५६॥ अपत्ये फिल् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् । दाक्षायणः । द्वयचः किम् । औपगवः । [' त्यदादीन। फिञ्वा वाच्यः' (वा ५०५०) ।
'एति सञ्ज्ञायाम्' इति षत्वम् । तस्यासिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति । लक्षणमस्यास्तीति लक्षणः, अर्श आद्यच् तस्यापत्यमिति विग्रहः । कारिपर्द व्याचष्टे – कारिः शिल्पीति । तस्मादिति । कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापितस्यापत्यमिति विग्रहः ।
उदीचामिन् । सेनान्तलक्षणकारिभ्यः इञ् स्यादुदीचां मते इत्यर्थः । नापितात्तु परत्वात् फिञवेति । उदीचां वृद्धादित्यनेनेति शेषः । तक्ष्णोऽण उपसङ्ख्यानमिति । उदीचां मते इति शेषः । ताण इति । अणि प्रकृतिभावान्न टिलोपः । 'अल्लोपस्तु 'षपूर्वहन् ' इति वचनाद्भवति । - पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । 'ये चाभावकर्मणोः" इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् । इजोऽपवादः । तैकायनिरिति । फिजि आयन्नादेशः । कौसल्य । परमप्रकृतेरेवेति । कोसलकर्माराभ्यां फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ् तस्य युट् चेति वक्तव्यमित्यर्थः । श्रणो द्वयचः । अपत्ये फिनिति । शेषपूरणमिदम् । द्वयचः अण्प्रस्यान्तादपत्ये फिजित्यर्थः । कायणिरिति । कर्तुः छात्रः कार्यः, 'तस्येदम्' इत्यण् । कस्यापत्यं कायणि: । फिजि आयन्नादेशे णत्वम् । दाक्षायण इति । दक्षस्यापत्यं दाक्षिः । अत इञ् । दाक्षेरपत्यं दाक्षायणः । 'यजिजोश्च' इति फक् । अण्णन्तत्वाभा वान्न फिजिति भावः । औपगविरिति । उपगोर्गोत्रापत्यमौपगवः । तस्यापत्यमौपगविः युवा | द्वयत्वाभावान्न फिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठात् ण्य एवेति बोध्यम् । 'त्यदादीनां फिञ्या वाच्यः | त्यादायनिः स्यादः । इति कचित् पुस्तके
1
For Private and Personal Use Only