________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०२
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ अपत्याधिकार
(१९४७) मत्रिभृगुकुत्सवसिष्ठ गोतमाङ्गिराभ्यश्च २|४|६६ ॥ एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । (१९४८) बह्वच इञः प्राच्यभरतेषु २|४|६६ ॥ बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पनागाराः । युधिष्ठिराः । ( ११४६ ) न गोपवनादिभ्यः २|४| ६७ ॥ एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैभवाः । (१९५०) तिककितवादिभ्यो द्वन्द्वे २|४|६|| एभ्यो गोत्र प्रत्ययस्य बहुत्वे लुक्स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च । 'तिकादिभ्यः फिल्' ( सू ११७८) तस्य लुक् । तिककितवाः । (११५१) उपकादिभ्योऽम्यतरस्यामद्वन्द्वे २|४| ६|| एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च [ औपकायनाच कामकायनाश्च । 'नडादिभ्यः फक्' (सू ११०१) तस्य लुक् उपकलमकाः - औपकायनलामकायनाः ] । भ्राष्ट्रककापिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । [ उपकाः - औप कायनाः ] । लमकाः – लामकायनाः । ( ११५२ ) आगस्त्य कौ.
P
1
मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्ट्यादिढको लुकि आदिवृद्धिनिवृत्तिः । श्रत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह-एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रे : 'इतश्चानिजः' इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यम् afras | लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः । प्राच्ये उदाहरति-- पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इजो लुक् । भरतगोत्रे उदाहरति-युधि - ष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्रादित्वात् इञ् । तस्य लुक् । अबहुत्वे तु यौधिष्ठिरः I
गोपवनादिभ्यः । विदाद्यन्तर्गणोऽयमिति । ततश्च अञः ! 'यजञोश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । द्वन्द्वे इति सप्तमीनिर्देशात् पदद्वयादपि फिजो लुकू । उपकादिभ्यो । चकारमध्याहृत्याह-द्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद् द्वन्द्वग्रहणाननुवृस्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव नच द्वन्द्वे नेति निषेध एव किं न स्यादिति वाच्यम्, द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति-भ्रष्टककपिष्ठला इति । इजो वा लुक् । अद्वन्द्वे उदाहरति - लमकाः लामकायना इति । अश्वादिओ लुग्विकल्पः । उपकाः औपकायनाः इत्याद्याप्युदाहार्यम् । श्रागस्त्य ।
For Private and Personal Use Only