________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
fusन्ययोरगस्ति कुण्डिनच २|४|७० ॥ एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक्स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासङ्गम् अगस्ति कुण्डि • नच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः । ( ११५३ ) राजश्वशुराद्यत् ४|४|१३७॥ 'राज्ञो जातावेवेति वाच्यम्' ( वा २६२७ ) ( ११५४) ये चा भावकर्मणोः ६ |४| १६८ ॥ यादौ तद्धिते परेऽन्प्रकृत्या स्यान तु भावकर्मणोः । राजन्यः। श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पलो राजनः । ( ११५५) मन् ६ ४|१६७॥ अणि अन् प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम् । राज्ञः कर्म भावो वा राज्यम् । ( ११५६ ) संयोगादिश्व ६ |४|१६६ ॥ इन् प्रकृत्या स्यादनि परे । चक्रिणोऽपत्यं चाक्रिणः । ( ११५७ ) न पूर्वोऽपत्येऽवर्मणः ६४ १७० ॥ मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः । ' वा हितनाम्न इति अगस्तयः । कुण्डिना इति । अगस्त्यशब्दाहृष्यणो लुक् । प्रकृतेर गस्त्यादेशः । कौण्डिन्य शब्दो गर्गादियजन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च । 'यस्कादिभ्यो गोत्रे' इत्यारभ्य ‘आगस्त्यकौण्डिन्ययोः' इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम् ।
राजश्वशुराद्यत् । राजन्शब्दात् श्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिनोरपवादः । राज्ञो जातावेवेति । जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । अनिति पूर्वसूत्रमनुवर्तते । 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह-यादाविति । राजन्य इति । क्षत्रियात क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्र त्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति । क्षत्रियात् शूद्रायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते । श्रन् । 'इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते । 'प्रकृत्यैकाच' इत्यतः प्रकृ त्येति च । तदाह - अणीति । राज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् । टिलोपः । संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्' इत्यतश्च तदनुवृत्तेरिति भावः । चक्रिणोऽपत्यं चाक्रिण इति । 'इनण्यपत्ये' इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौवन इति । सुत्वनोऽपत्यमिति विग्रहः । पूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । मणः आपत्यत्वाभावात्प्रकृतिभावः । वा हितमान इति । 'न मपूर्वः' इति
I
1
For Private and Personal Use Only
७०.३