SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०० सिद्धान्तकौमुदी [अपत्याधिकार काणेरः-काणेयः । दासेरः-दासेयः। (१९३०) पितृष्वसुश्छण ४।१।१३२।। अणोऽपवादः । पैतृध्वनीयः । (१९३६) ढकि लोपः ४।१।१३३॥ पितृष्वसुरन्त्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृण्वसेयः (११४०) मातृवसुश्च ४।१११३४॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वतीयःमातृभ्वसेयः । (११४१) चतुष्पाद्भयो ढ॥११३५॥ (११४२) ढे लोपो ऽकवाः ६४।१४७॥ कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे। काम. पडलेयः । कमण्डलुशन्दश्चतुष्पाजातिविशेषे । (१९४३) गृष्ट्यादिभ्यश्च ४११॥ १३६॥ एभ्यो ढन स्यात् । अण्डकोरपवादः । गायः । मित्रयोरपत्यम् , ऋष्यणि प्राप्त ढा । (११४४ ) केकय मित्रयुप्रलयानां यादेरियः ७।३।२॥ एषा सवृत्तहीना इत्यर्थः । यथेष्टपुरुषसञ्चारिण्य इति यावत् । 'मनियतपुरका अङ्गहीना वा क्षुद्रा इति भाष्यम् । पितृष्वसुश्छण। पैतृष्वत्रीय इति । पितृष्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे आदिवृद्धिः । सकाराहकारस्य यण् । ढकि लोपः । पितृष्वसु. रित्यनुवर्तते । अलोऽन्त्यपरिभाषया अन्त्यस्य लोपः। तदाह-पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह-श्रत एवेति । शुभ्रादित्वात् ढगित्यन्ये । पैतृष्वसेय इति । 'ढकि अन्त्यस्य ऋका. रस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । मातृष्वसुश्च । चकाराच्छण ढकि लोपश्चानुकृष्यते । तदाह-पितृष्वसूर्यदुक्तमिति। ___ चतुष्पाद्भयो ठञ्। चतुष्पादः पशवः । तद्विशेषवाचिभ्यः अपत्ये ढनित्यर्थः । ढे लोपोऽकद्र वाः। भस्येत्यधिकृतम् ‘ओर्गुणः' इत्यतः ओरिति षष्टयन्तेनानुवृत्तेन विशे. ष्यते । तदन्तविधिः। तदाह-कद्रूभिन्नस्येति । 'अलोऽन्त्यस्या इत्यन्त्यलोपः। ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि एयादेशे आदिवृद्धो उकारलोपः। ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथम. पत्ययोगः, तत्राह-कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एव 'कमण्डलुपदे आदधीत' इति बचब्राह्मणं सङ्गच्छत इति भावः । गृष्ट्यादिभ्यश्च । अण्डकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्त्रयु एते गृष्ट्यादयः । मन्त्र अन्त्ययोः ऋषित्वा. दण प्राप्तः । अन्येभ्यस्तु 'इतश्चानिनः' इति ढक् प्राप्तः इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरेव । ततश्च चतुष्पाभ्यः' इत्यनेन न प्राप्तिः । केकय. मित्रयु । तद्धितेष्वचामादेः' इत्यतस्तद्धितग्रहणमनुवर्तते । 'अचोणिति' 'किति च' इत्यतः णितीति, कितीति च । तदाह-एषामिति । आदेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी। 'जनपदशब्दात्' इत्यञ् मैत्रीयकया श्लाघते, For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy