________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता ।
६६४
वा' (स् १९३७ ) इति पक्षे दक् । कोलटेरः । (१९६३) हद्भगसिम्वन्ते पूर्वपदस्य च ७।३।१६॥ हृदाद्यन्ते पूर्वोत्तरपदयोरचामादरचो वृद्धिचिंति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः। सत्तुप्रधानाः सिन्धवः सक्तुसिन्धवः। तेषु भवः साक्तुसैन्धवः । (१९३४ ) चटकाया पेरक ४।१।१२८॥ 'चटकादिति वाच्यम्' (वा २६२४ ) । लिङ्गविशिष्टपरि. भाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः । 'स्त्रियामपत्ये लुग्व. तव्यः' (वा २६२५) तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् । (१९३५) गोधाया दुक ४।२।१२६॥ गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः । (११३६) मारगुदीचाम् ४।१।१३०॥ गौधारः । रका सिद्धे आकारोचारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः। (११३७ ) क्षुद्राभ्यो वा ४।१।१३१॥ अाहीनाः शीलहीनाश्च क्षुदाः ताभ्यो वा ढ़क् । पक्षे ढक ।
वा' इति सूत्रे इत्यर्थः । पक्षे गिति । द्गपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया कि ढकारस्य एयादेशे 'लोपो व्योः' इति यकारलोप इति भावः । हृद्भग। हृदाद्यन्त इति । हृत् , भग, सिन्धु एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह-पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः। सौभागिनेय इति । कल्याण्यादित्वात् ढकि इनकि उभयपदादिवृद्धिरिति भावः । एतत्प्रसङ्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्रावे अञ्। उत्तरपदादिवद्धयभावश्छान्दसः। सिन्धव इति । अश्वा इत्यर्थः।
चटकाया ऐरक् । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गानिदेंशात् पुंलिङ्गान्न स्यादित्यत आह-चटकादिति। सूत्रे चटकाया इत्यपनीय चटका. दिति वाच्यमित्यर्थः। तर्हि स्त्रीलिङ्गान्न स्यादत आह-लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथं जातित्वात् ङीष्प्रसङ्गादित्यत आह-अजादित्वादिति । गोधाया ढक। गौधेर इति । गोधाया अपत्यमिति विग्रहः । द्रकि ढकारस्य एयादेशे 'लोपो व्यो" इति यलोपः कित्वादादिवृद्धिरिति भावः । आरगुदीचाम् । गोधाया आस्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न भूयेतेति भावः । पण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । लुद्राभ्यो वा । अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति ।
For Private and Personal Use Only