________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
६६७
-
-
ढकि प्राप्ते पक्षेऽविधीयते । पीलाया अपत्यं पैल:-पैलेयः। (११२२) ढक्च मण्डूकात् ५११११६॥ चादण् । पक्षे इस । माण्डूकेयः-माण्डूका-माण्डूकिः । ( ११२३) स्त्रीभ्यो ढक ४।१।१२०॥ स्त्रीप्रत्ययान्तेभ्यो ढक्स्यात् । वैनतेयः। बाहादित्वारसौमित्रिः। शिवादित्वात्सापत्नः । ( १९२४) वचः ४९१२१॥ द्वयचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु 'तस्येदम्' (सू १५०० ) इत्यण । ( ११२५ ) इतश्चानिनः ४।१।१२२॥ इकारान्तात् द्वथचोऽपत्ये ढक्स्यात् , न स्विजन्तात् । दौलेयः । नैधेयः । आत्रेयः। (११२६) शुभ्रादिभ्यश्च ४।१।१२३ ॥ ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । (११२७) विकर्णकुषीतकात्काश्यपे ४।१।१२४॥ अपत्ये ढक् । वैकर्णेयः। कोषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः। (११२८) भ्रवो वुक्च ४।२।१२५॥ चाड्ढक् । नौवेयः । (११२६) प्रवाहणस्य ढे ७॥२८॥ प्रवाहणशब्दस्योत्तरबाधा स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढक् भवत्येवेति वाच्यम् , महाविभाषया अपवादे निषिद्धे उत्सगों न प्रवर्तत इति ज्ञापनात् । अन्यथा शेवः शैविरित्यादिः स्यात् । ढक च मण्डूकात्। मण्डूको नाम ऋषिः । पक्षे इभिति। पूर्व सूत्राद्वाग्रहणानुवृत्तरिति भावः । स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चा. तुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचकाः, व्याख्यानादित्याह-स्त्रीप्रत्ययान्तेभ्य इति । विमता नाम गरुडमाता, तस्याः अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत् कामिक्षत्रियः, तस्यापत्यं स्त्री दरत् । 'द्वयभ्मगध' इत्यण । 'अतश्च' इति तस्य लुक् । तस्या अपत्य दारदः। अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वा. भावान्न ढक । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न हति कथं, ठक्प्रसङ्गादित्यत आह-बालादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् । द्वयचः। ननु 'स्त्रीभ्यो ढक्' इत्येव सिद्धे किमर्थमिदमित्यत आह-तन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः। ननु पृथाया अपत्यं पार्थ इति कथम् , तन्नामिकाणं बाधित्वा 'द्वयचः' इति ढक्प्रसङ्गादित्यत माह-पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाणित्यन्ये।
इतश्चानिञः। अस्त्रीप्रत्ययान्तार्थमिदम् । दुलि निधिश्च कश्चित् । आत्रेय इति । भत्रिः प्रसिद्धः। परत्वादयमृष्यणमपि बाधत इति भावः। शुभ्रादिभ्यश्च । ढक स्यादिति । शेषपूरणम् । इजाद्यपवादः। शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः । विकर्णकुषीतकात्काश्यपे। अपत्ये ढगिति । शेषपूरणम् । काश्यप एवेति नियमार्थ शुभ्रादिभ्यः पृथक् पाठः । भुवो वुक् च । चाढगिति । भ्रूशब्दादपत्ये ढक् स्यात प्रकृ
For Private and Personal Use Only