________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
भादेशार्थ वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुन । सङ्ख्या इति किम् । सौमात्रः। शुभ्रादित्वात् द्वैमात्रेयः। (१९१६) कल्यायाः कनीन च ४१।११६॥ ढकोऽपवादोऽण , तत्सन्नियोगेन कनीना. देशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः । (१९२०) विका नशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ४२११७॥ अपत्येऽण । वैकर्णो वात्स्यः । वैकणिरन्यः । शौलो भारद्वाजः । शौझिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गा' इत्यावन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शौशयः । (११२१) पीलाया वा ४।१।११८॥ तन्नामिकाणं बाधित्वा 'द्वयचः' (सू ११२४ ) इति
सार्थ' इति समासः । अण, ऋकारस्योकारः, रपरत्वम् । एवं पाण्मातुरः साम्मातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण, उत् , रपरत्वम् । भाद्र. मातुर इति । भद्रा चासो माता चेति विग्रहः । अणादि पूर्ववत् । ननु 'तस्यापत्यम्" इत्येव सिद्धे अण्विधियर्थ एवेत्यत आह-आदेशार्थ वचनमिति । उदादेशस्य अण्सनियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुम्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह-स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोग्य सङ्ख्यासम्भद्रपूर्वाया इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः। सौमात्र इति । सुमातुरपस्य. मित्यर्थे 'तस्यापत्यम्' इत्यण। सङ्ख्यासम्भद्रपूर्वत्वाभावात् नायमण , उत्त्वमपि तत्मन्नियोगशिष्टत्वान्नेति भावः। ननु द्वैमात्रेयः इति कथम् , सङ्ख्यापूर्वकतया अणः उत्त्वस्य च दुर्वारत्वादिस्यत आह-शुभ्रादित्वादिति । 'शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः ) । कन्यायाः कनीन च । कनीनेति लुप्तप्रथमाकम् । ढक इति । 'स्त्रीभ्यो ढक्' इति विहितस्येत्यर्थः। कनीनादेशश्चेति ।। प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनस्वात् पुंसंयोगाभावात् कथमपत्यसम्बन्ध इत्यत आह-अनूढाया इति। अलब्धविवाहाया इत्यर्थः। एतच्च भाष्ये स्पष्टम्।
विकर्ण । वत्सादिशब्देस्तद्वंश्या विवक्षिताः। विकर्ण, शुङ्ग, छगल एभ्योऽण स्यात् , वत्सवंश्ये भरद्वाजवंश्ये अत्रिवंश्ये चापत्ये इत्यर्थः। एतेन वत्सादीनां मूलपुरुषत्वात् विकर्णादीन्प्रत्यपत्यत्वासम्भव इति निरस्तम्। विकर्णादिभ्यो वात्स्या. दिष्वेव ऋष्यण इति नियमार्थ सूत्रम् । पीलाया वा। अपत्येऽणिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकामिति । वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको
For Private and Personal Use Only