________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
इत्यादि किम् । वैनतेयः। तनामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः । (११९७ ) ऋग्यन्धकवृष्णिकुरुभ्यश्च ४।१।११४॥ ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः। आनिरुद्धः । शौरिः इति तु बाह्रादित्वात् । कुरुभ्यः, नाकुलः साहदेवः। इन एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः। (१९१८) मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः ४।१।११५॥ सङ्ख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादप्रत्ययश्च । द्वैमातुरः। षामातुरः । साम्मातुरः । भाद्रमातुरः ।
-
भावे ठगिति भावः। वैनतेय इति । विनताया अपत्यमिति विग्रहः। विनता नाम, गरुखमाता, सा न मानुषी, नापि नदीति भावः। शौमनेय इति । शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः। · ऋष्यन्धक । प्रलीनाः वेदाः तपोबलवशात यान् अर्षन्ति प्राप्नुवन्ति ते ऋषयः । तथाच तैत्तिरीये श्रुतम् -'अजान्ह वै पृश्नीस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानषत् , त ऋषयोऽभवन् , तहषीणामृषित्वम्' इति । अजाः नित्याः, पृश्नयः शुक्लाः शुद्धाः इति यावत् । तान् तपस्यमानान् तपश्चरतः स्वयम्भु अनादि ब्रह्म वेदः अभ्यानर्षत्। 'ऋष गतौ आभिमुख्येन प्राप्नोत्। ते वेदस्य अर्षणात् ऋषिशब्दवाच्याः अभव. निति वेदभाष्यम्। 'सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातः स्वयम्भुवा।। ' इति पुराणेषु प्रसिद्धम् । कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थे स्पष्टमेतत् । तदाह-ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादि. वंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः अन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । होऽपवादः। ऋषिभ्य उदाहरति-वासिष्ठः वैश्वामित्र इति । अन्धकेभ्य इति। अन्धकवंश्यवाचिभ्यः उदाहियते इत्यर्थः । श्वाफल्क इति। श्वफलकस्यापत्यमिति विग्रहः । वृष्णिभ्य इति । वृष्णिवंध्यवाचिभ्य उदाहियत इत्यर्थः । वासुदेव इति । वसु. देवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चित् वृष्णिवंश्यः । तस्यापत्यं शौरिः कथम् , अण्प्रसङ्गादित्यत आहशौरिरिति विति। बाह्वादित्वादित्यनन्तरम् हा समाधेयमिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्यः उदाहियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्चानिज इति ढकि आत्रेय इति कथम् , ऋष्यणा इज इव ढकोऽपि बाधौ. चित्यादित्यत माह-इन इवेति । न तु ढकः इत्यर्थः ।
मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः। द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । 'तद्धि.
For Private and Personal Use Only