________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६४
सिद्धान्तकौमुदी
[अपत्याधिकार
-
%3A
रवादित्वान्छोन् । वतण्डो । अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात्ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ध्यङ् न। (१९१३) अश्वादिभ्यः फा ४।१।११०॥ गोत्रे । आश्वायनः । 'पुंसि जाते' ( ग सू ६९) पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् । जाताया अपत्यं जातेयः । (१११४) भागते ४।२।१११॥ गोत्रे फन् । भार्गायणस्वैगतः । भार्गिरन्यः । (१९१५) शिवादिभ्योऽण.४।२।११२॥ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः। पक्षे तिकादित्वाल्फिन । गासायनिः। शुभ्रादित्वा. ड्ढक् । गाङ्गेयः । (१९१६) मवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ४।६।११३॥ अवृद्धेभ्यो नदीमानुषीनामभ्योऽण्स्यात् । ढकोऽपवादः । यामुनः । नार्मदः चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम् । वासवदत्तेयः । नदी
योवेति नियमार्थमिदम् । लुक् स्त्रियाम् । वतण्डाच्चेति विहितस्येति । यज इति शेषः । वतण्डीति । वतण्डस्य गोत्रापत्यं स्त्री आङ्गिरसीति विग्रहः । यनो लुकि आदिवृद्धि. निवृत्तौ कीनिति भावः । वातण्डयायनीति । यमि आदिकृद्धौ लोहितादिलक्षणः ष्फः, षित्वात् निषिति मावः । 'वतण्डाच' इति विहितस्येत्यस्य प्रयोजनमाह-अणि तु वातण्डीति । शिवादित्वादणि गोत्रत्वेन जातित्वाजातिलक्षणे डीषि तस्याणो वतण्डाद्विहितत्वेऽपि 'वतण्डाच्च' इति विहितत्वाभावान्न लुगिति भावः। ननु वतण्डादणि तस्य 'अणिजोरनार्षयोः इति वक्ष्यमाणः व्यङ स्यादित्यत आह-ऋषित्वादिति । ___ अश्वादिभ्यः । गोत्रे इति । शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । श्राश्वायन इति । अश्वस्य गोत्रापत्यमिति विग्रहः । इनपवादः फञ् । सि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति। पुंसि विद्यमानो यो जातशब्दः तस्माद्वोत्रे फजित्यर्थः। जातेय इति । 'स्त्रीभ्यो ढक्' । भर्गावैगर्ते । इदमपि गणसूत्रम् । त्रिगर्तो नाम भर्गस्य पुत्रः । तस्यापत्यं गतः । ऋष्यण । तस्मिन्गोत्रे भर्गात् फन् । शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोः तथोक्तत्वादिति भावः । 'यूनि लुक्' इति सूत्रस्य भाष्यकैयट. योस्तु गोत्रसज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् । अवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु अवृद्धेभ्यो नदीमानुषीनामभ्यः इत्येव सूत्रयितुमुचितमिति व्याचष्टे- प्रवृद्धेभ्य इत्यादि । ननु 'तस्यापत्यम्' इत्येव सिद्धे किमर्थमि. दमित्यत आह-ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री। तस्या अपत्यमिति विग्रहः । वृद्धसम्मकत्वाद.
For Private and Personal Use Only