________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्ररणम् २७]
बालमनोरमासहिता।
नियः । गोत्रे किम् । द्वैप्याः। श्रोत्साः । प्रवराध्यायप्रसिदमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः । (१९०४) मधुबभ्रुवोर्ब्राह्मणकोशिकयोः ४१॥ १०६॥ गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकर्षिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठासिदेऽपि नियमार्थमिदम् । गार्गादिपाठफलं तु लोहितादिकार्यम्। बाभ्रव्यायणी। (१९१० ) कपिबोधादाङ्गिरसे ४।। १०७॥ गोत्रे यस्यात् । काप्यः । बौध्यः । अनागिरसे किम् । कापेयः । बौधिः। (११११) वतण्डाश्च ४।१।१०८॥ आङ्गिरसे इत्येव । वातण्ड्यः । अनागिरसे तु गर्गादौ शिवादौ च पाठाद्यमणी । वातण्ड्यः-वातण्डः । (१:१२) लुलियाम् ४११०६॥ 'वतण्डाच' (सू ११११) इति विहितस्य लुकस्यात्स्त्रियाम् । शाई. देप्या इति । द्वीपे भवा इत्यर्थः । 'द्वीपादनुसमुद्रम्' इति यम् । मौरसा इति । उत्से भवा इत्यर्थः । 'उत्सादिभ्योऽम्' इहोभयत्रापि यमजोर्गोत्रवाचित्वाभावान लुगिति भावः । ननु पौत्राः दौहित्राः इत्यत्राप्यनृषिविदादिलक्षणानो लुक् स्यात् । नच तस्यानन्तरापस्थयाचित्वाद्वोत्रवाधित्वाभावान लुगिति वाच्यम् , 'यूनि लुक इति सूत्रमाध्ये अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते इति सिद्धान्तित्वादित्यत आह-प्रवरेति । 'कश्यपोऽनिर्भरद्वाजो विद्यामिथोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः॥ तेषां यदपत्यं तद्रोत्रमित्याचक्षते' इति । बोधायनीयादिप्रवराध्यायप्रसिद्धाः भार्गवादय एवेह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकल्य गोत्रस्य ग्रहणमिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः । एव पौत्रा दाहित्राः इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवाचित्वाभावान्नलुगिति स्थितम् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।। ___ मधुबघ्वोः ब्राह्मणकौशिकयोः । शेषपूरणेन सूत्र व्याचष्टे-गोत्रे यअिति । मधुशब्दाभ्रशदाच्च गोत्रापत्ये या स्यात् ब्राह्मणे कौशिके च यथासङख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिगंर्गाद्यन्तर्गण इति भावः। बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियजि बाभ्रव्यशब्दात् 'सर्वत्र लोहिता. दिकतन्तेभ्यः' इति ष्फः । आयन्नादेशः, पित्त्वात् डीषिति भावः। कपिबोधादागिरसे। गोत्रे यत्र स्यादिति । शेषपूरणमिदम् । कपिशब्दावोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः। कापेय इति । अन्न गोत्रस्य अनाङ्गिरसत्वात् यत्रभावे 'इत. शानिनः' इति ढक् । बौधिरिति। अत्राप्यनाङ्गिरसत्वात् यजमावे ऋष्यणं बाधित्वा बाहादित्वादिमिति भावः। कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थ ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः । वतण्डाछ। वतण्डस्य गर्गादौ शिवादौ च पाठात् यत्रणोः प्राप्तयोराङ्गिरसे
For Private and Personal Use Only