________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६२
सिद्धान्तकौमुदी
[अपत्याधिकार
म्न्यनन्तरे तूपचारात् । (११०६) अनुष्यानन्तये विदादिभ्योऽञ् ४१॥ १.४॥ एभ्योऽम् गोत्रे, ये स्वत्रानुषयः (पुत्रादयः) तेभ्य अनन्तरे । सूत्रे स्वायें ध्यम् । बिदस्य गोत्रापत्यं बैदः। अनन्तरो बैदिः । बाहादेराकृतिगणस्वादिम् । पुत्रस्यापत्यं पौत्रः । दौहित्रः । ( ११०७ ) गर्गादिभ्यो यञ् ४।२। १०५॥ गोत्रे इत्येव । गायः । वात्स्यः । ( १९०%) योश्च ।४।६४॥ गोत्रे यद्यअन्तममन्तं च तदवयवयोरेतयोलक्स्यात्तरकृते बहुस्खे, न तु त्रियाम् । गर्गाः । वस्थाः । बिदाः । उर्वाः। तस्कृते इति किम् । प्रियगाग्योः । स्त्रियां तु गाय
अनुष्यानन्तये । अनृषीति लुसपञ्चमीकम् । बिदादिभ्योऽम् इति द्विरावर्तते तथाच 'अनुष्यानन्तये विदादिभ्योऽम्' इति कृत्स्नमेकं वाक्यम् । विदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे । एभ्योऽञ् गोत्रे इति । गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । भत्र प्रथम वाक्यं कृत्स्नसूत्रं ब्याचष्टे-ये खिति । अनृषिभ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षार्थः। बिदादौ हि ऋषयः अनुषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्ये अमिति फलितमिति भावः । ननु आनन्तयें इति श्रवणादनन्तर इति कथमित्यत आह-सूत्रे स्वार्थे ध्यमिति । अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बंद इति । बिदस्य ऋषित्वात्ततो गोत्र एवानिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अतन्तरापत्ये अअभावे इअपवादः ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आह-बाह्रादेरिति । बिदादिगणस्थादनृषेरनन्तरापत्ये अञमुदाहरति-पौत्रः दौहित्र इति । पुत्रस्यानन्तरापत्यमिति दुहितुरनन्तरापत्यमिति च विग्रहः । । यथायथमणिजो. रपवादः अञ्।
गर्गादिभ्यो यञ् । गार्ग्यः। वात्स्य इति । गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्राप. त्यमिति च विग्रहः । रामो जामदग्न्यः, पाराशयों व्यासः इत्यादौ तु अनन्तराम्पत्ये गोत्रत्वारोपायनित्याहुः । योश्च । द्वितीयचतुर्थंपादे इदं सूत्रम् । न विदं चातु. थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्वाजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येतिवर्जमनुवर्तते । 'ज्यक्षस्त्रिया इत्यतो लुगिति 'यस्कादिभ्यो गोत्रे इत्यतो गोत्रे इति च। तदाह-गोत्रे यदिति । एतयोरिति । यमजोरित्यर्थः । प्रत्ययादर्शनस्यैव लक्त्वादिति भावः। तस्कृते इति । याप्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति । गर्गल्यापत्यानीत्यादिविग्रहः । प्रियगार्या इति । प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यमर्थगतबहुस्वाभावान्न लगिति भावः ।
For Private and Personal Use Only