________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता।
६५.
गाय एव । जीवति इति किम् । मृते मृतो वा गार्य एव । 'वृद्धस्य च पूजाया. मिति वाच्यम्' (वा २६५४)। गोत्रस्यैव वृद्धसम्जा प्राचाम् । गोत्रस्य युव. सम्ज्ञा पूजायो गम्यमानायाम् । तत्रभवान्गाायणः । पूजा-इति किम् । गाग्यः । 'यूनश्च कुत्सायो गोत्रसज्ञेति वाच्यम्। (वा २६५१) । गार्यो जात्मः । कुत्साइति किम् । गाायणः । (२०६३) एको गोत्रे ॥१३॥ गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमोपगवः । गायः । नाडायनः ।
तामहनातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतियस्य किं प्रयोजनमिति प्रश्नः। मृते मृतो वा गार्य एवेति । मृते सपिण्डे चतुर्थो गाग्र्य एव । मृतश्च चतुर्थो गार्य एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपद विवृजोति-गोत्रस्यैव वृद्धसम्झा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्ती. त्यर्थः। तथाच वार्तिकस्य फलितमर्थमाह-गोत्रस्य युवसज्ञा पूजायां गम्यमानाया. मिति । उदाहरति-तत्रभवान् गाायण इति । तत्रभवानिति पूज्यवाची, युवसञ्ज्ञका. नामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा। तां गोत्रप्रभृतिस्तृतीयोऽपि मन्यते । अत्र युवसज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः। गायों जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम्।। ___एको गोत्रे । सङ्ख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धस्वात् एक एवेति गम्यते। अपत्याधिकारात्प्रत्ययाधिकाराच्च अपत्यप्रत्यय इति तद्विशेष्यलाभः । तदाह-गोत्र एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोबापत्ये 'तस्यापत्यम्। इत्यम् । गाये इति । गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यज । नाडायन इति । नखस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् । गोत्र एक एव प्रत्ययः स्यादित्येबोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिप्रत्ययो न निवायेत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वायेंत । अतोऽपत्यग्रहणमित्याहः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेत् , मैवम्-अपत्यशब्दोहि पुत्र एव रूढः इत्येक पक्षः । पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत् 'अपत्यं पोत्रप्रभृति' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुम्प्रत्यपत्यत्वाभावात् 'तस्यापत्यम्' इत्यण न सम्भवति । सतश्च उपगुपुत्रे वाच्ये 'तस्यापत्यम्' इत्यणा औपगवशब्दे व्युत्पादिते सति औपग. चल्यापत्ये वस्तुतः उपगोः तृतीये गोत्रे विवक्षिते औपगवशन्दात् 'अत इञ्' इति इजि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगोस्तृतीये विव.
For Private and Personal Use Only