________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
mainamainama
च ज्यायसि ४।९।१६४॥ ज्येष्ठे भ्रातरि जीवति कनीयांश्चतुर्थादियुवसम्ज्ञश्च स्यात् । (१०४२) वान्यस्मिन्सपिण्डे स्थविरतरे जीवति ४।१।१६५॥ भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्य जीवदेव युवसझं वा स्यात् । एक जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरनिर्देश उमयोत्कर्षार्थः । स्थानेन वयसा चोत्कृष्ट पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गाग्र्यो वा। स्थविर-इति किम् । स्थानवयोन्यूने
अप्रभृति इत्यनुवृत्तं ष या विपरिणम्यत इति भावः । यदपत्यमिति । 'तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः। तदाह-युक्संशमे. वेति । तेन एकसज्ञाधिकारबहिर्भावेऽपि गोत्रसज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसम्ज्ञया सह गोत्रसज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलकुः कश्चित् , तस्य गोत्रापत्य शालङ्किः । इन् । पैलादिगणे शाल. होति पाठात् प्रकृतेः शलादेशश्च ।। शालङ्करपत्यं युवापि शालङ्किरेव । 'यजिजोश्च' इति फक् । 'पैलादिभ्यश्च' इति तस्य लुक् । शालङ्केयूनः छात्रा इत्यथें 'इजश्व' इत्यणि शालका इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । पीलाया वा' इत्यम् । पैलस्यापत्यं युवापि पैल एव । 'अणो द्वयचः' इति फिन । 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनः छात्रा इत्यथें वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसज्ञयोः समावेशे तु गोत्रेऽलुगचि' इति फक्फिोः अलुक् प्रसज्येतेत्यलम् ।
भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह-ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।। पौत्रप्रभृतीत्यनुवृत्तं षष्ठया विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेपत्यमित्यर्थः । फलितमाह-चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसम्क्षार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे-पौत्रप्रभृतेरपत्यं जीवदेव युवसशं वा स्यादिति । सपिण्डास्तु स्वयम् , पिता, पितामहः, प्रतितामहः तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृवंशेऽपीत्यादि धर्मशा. स्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सतम्यन्तेऽन्वेति । अत्रत्यं तु जीवतिपदं तिङन्तम् अपत्येऽन्वेति-यदपत्यं जीवति तावसज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृते. स्पत्यं जीवदेव युवसम्झं वा स्यादिति फलितम् । एकमिति । अनत्यमित्यर्थः । द्विती. वमिति । अनुवर्तमानमित्यर्थः। उभयोरिति । द्वित्वसम्बन्धे षष्ठी। उभयहेतुकोत्कर्ष. वाचकस्तरबित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानतः उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति सन्निहितत्वान्मा.
For Private and Personal Use Only