________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
६८३
( सू० १२०१) इति सूत्रा 'दन्यतरस्या' ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान्छीष् । औपगवी । अश्वपतः । दैत्यः । औत्सः । स्त्रैण: । पौनः । (१०८६) मपत्यं पौत्रप्रभृति गोत्रम् ४|१| १६२ || अपत्यत्वेन विवक्षितं पौत्रादि गोत्रस स्यात् । ( १०६०) जीवति तु वंश्ये युवा ४ । १ । १६३॥ वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसब्ज्ञमेव, न तु गोत्रसंज्ञम् । ( १०१२ ) भ्रातरि
त्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । नच तद्धितानां पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निर्वाध इति वाच्यम्, 'अपवादेन मुक्ते उत्सगा न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह- देवयज्ञीति । सूत्रादिति । जातित्वादिति । अपत्यार्थ काणन्तस्य औपगवशब्दस्य 'गोत्रं च चरणैः सह' इति जातित्वात् छीषित्यर्थः । श्राश्वपत इति । अश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा 'अश्वपत्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रह: । 'दित्यदिति' इति ण्यः अणपवादः । श्रौत्स इति । उत्सः कश्चित् तस्यापत्यमिति विग्रहः । 'उत्सादिम्योऽञ्' इत्यज् इजाद्यपवादः । स्वरे विशेषः । स्त्रणः । पौरन इति । स्त्रिया अपत्यं पुंसोऽपत्यमिति विग्रहः । 'स्त्रीपुंसाभ्याम्' इति ननमौ अणोऽपवादः ।
,
अपत्यम् । अपत्याधिकारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह- अपत्यत्वेन विवक्षितमिति । एवञ्च पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसञ्ज्ञेति भावः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।' इति कोशतः गोत्रशब्दस्य सन्ततिवाचकत्वात् पुत्रस्यापि गोत्रत्वे प्राप्ते पौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननु 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ॥
इत्यादिकोशात् अपत्यशब्दस्य पुत्र एव रूढत्वात् कथम् 'अपत्यं पौत्रप्रभृति' इति सामानाधिकरण्यमिति चेत्, मैवम् - अपत्यशब्दो हि नात्मजपर्यायः, किन्तु पुत्रपौत्रादिसन्ततिपर्यायः, न पतन्ति नरके पितरो येन तदपत्यमिति पक्तिविंशति' इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारताद जरत्काछुपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वात् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यम्' यस्य यः पौत्रादिः तस्य तद्गोत्रमिति व्याख्यानादित्यलम् |
जीवति । वंशः उत्पादकपित्रादिपरम्परा तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह-वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौ
1
For Private and Personal Use Only