________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
'व्रश्च-' (सू २९४) इति सूत्रे राजेः पृथग्भ्राजिमहणाज्ज्ञापकात् । तेनोढग्रहणेन तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः। प्रोढवान् । प्रौढिः । 'इष इच्छायां तुदादिः' 'इष गतौ दिवादिः' 'इष आभीक्ष्ण्ये क्रयादिः' तेषां घमि ण्यति च एष' 'एष्यः' इति रूपे । तत्र पररूपे प्राप्ते अनेन वृद्धिः। श्रेषः । श्रेष्यः। यस्तु 'ईष उन्छे' यश्च 'ईष गतिहिंसादर्शनेषु' तयोर्दीर्घोपधत्वात् ईषः, ईष्यः। तत्राद्गुणेन प्रेषः प्रेष्यः। 'ऋते च तृतीयासमासे' (वा ३६०५) सुखेन ऋतः सुखार्तः। 'तृतीया' इति किम् । परमर्तः । 'प्रवत्सतरकम्बलवसनाणदशानामृणे' (वा ३६०८-९)। प्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्धेषु प्र उढवदिति स्थिते प्रादूहोटेति वृद्धिः स्यात् । तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह-अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवे अनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा स्वं रूप. मित्यन्त्र रूपमहणात् सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहण. नियमेनेत्यर्थः । तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान् , भावकर्मणोस्तद्विधानात्। क्तवतुप्रत्ययस्तु कर्तरि विहितः। अतस्तदेकदेशस्य तस्यानर्थकत्वात् प्रादहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति । अतस्तस्मिन् परे वृद्धिर्न भवति, किन्तु गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् ढत्वधत्वष्टुत्वढलोपदीर्घाः। प्र अढि इति स्थिते गुणं बाधित्वा अनेन वृद्धिः । इष इच्छायामित्यादि । गणत्रयेऽपि हस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी। तेषां मध्ये अन्यतमात् घनि प्रयति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एडि पर. रूपं बाधित्वा अनेन वृद्धिः। एतेन वृद्धिरेचीत्यनेन एषैष्यग्रहणयोर्गतार्थत्वं निर. स्तम् । नन्वेषं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह-यस्त्विति । तयोNोपधत्वेन लघूपधगुणाभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाभावात् तयोः परतो वृध्यभावे आद्गुण इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यात् एष्यशब्दोऽपि कृदन्त एवं गृह्यते । तेन तिङन्ते ल्य. बन्ते च न वृद्धिः-अग्नये प्रेष्य दूतम् , प्रेष्य गतः।
ऋते च तृतीयासमासे । तृतीयासमासे अकारात् ऋतशब्दे परे पूर्वपरयोरचोवृद्धिः स्यादित्यर्थः । सुखेन त इति विग्रहप्रदर्शनम् । ऋ गतौ। गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात् तृतीया । सुप्सुपेति समासः । सुख ऋत इति स्थिते गुणे प्राप्ते अनेन वृद्धिः आकारः । रपरत्वे सुखात इति रूपम् । समासग्रहणस्य उदाहृतविग्रह. वाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशल्य प्रयोजनं पृच्छति-तृतीयेति किमिति । परमते इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः । प्रवत्सतर।
For Private and Personal Use Only