________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
५६
-
विका । न तु 'ओमागेश्च' (सू ८०) इत्यस्य । तेन 'अवैहि' इति वृद्धिरसाधुरेव । 'अक्षादूहिन्यामुपसङ्ख्यानम् । (वा ३६०४)। अक्षौहिणी सेना। 'स्वादोरेरिणोः' (वा ३६०६) । स्वैरः। स्वेनेरितुं शीलमस्येति स्वैरी । स्वैरिणी । 'प्रादूहोढोढयेषे. ध्येषु' (वा ३६०५)। प्रौहः । प्रौढः । 'अर्थवग्रहणे नानर्थकस्य ग्रहणम्। (५ १५) श्चेति पठितम् । ततश्च उक्तन्यायेन एत्येधतीति वृद्धया एङि पररूपमित्येव बाध्यते। न त्वोमाडोश्चेति पररूपमपिति भावः। वस्तुतस्तु एत्येधतीति वृद्धिः ओमाडोश्चेत्यस्यापवाद एव न भवति । उपैति इत्यादौ अप्राप्तेऽपि तस्मिन् एत्येधतीति वृद्धरारम्भात् । अतः पुरस्तादपवादा इति न्यायस्य नायं विषयः । ततश्च अव एहीत्यत्रएत्येधतोति बाधित्वा परत्वादोमाडोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये-नाप्राप्ते एलि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः आडि पररूपे तु प्राप्ते चाप्राप्ते च आरभ्यमाणा वृद्धिर्न तदपवादः इति स्पष्टमेवोक्तम्। यत्तु भाष्ये पक्षान्तरमुक्तम्-अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेकि पररूपमेव बाधते। न त्वोमाछोश्चेति पररूपमपिइति । तत्तु एत्येधतीति वृद्धरडि पररूपमोमाकोश्चेति सूत्रद्वयापवादत्वाभ्युपगमवादमात्रमाश्रित्य बाध्यसामान्यचिन्तामाश्रित्य वेत्यलं बहना।
भक्षाहिन्यामुपसङ्ख्यानम्। आदिति, अचीति, वृद्धिरिति चानुवर्तते । एकः पूर्वपस्योरिति च । उह वितकें । उहनमूहः सोऽस्या अस्तीत्यूहिनी । अक्षशछदादूहिनीशब्दे परे पूर्वपरयोरचोः वृद्धिरेकादेशः स्यादित्यर्थः। अक्षौहिणीति मत्व. र्थीय इनिः । नान्तत्वान्छीप। अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षौहिणी । 'पूर्वपदात् संज्ञायाम्' इति णत्वम् । अक्ष अहिनीति स्थिते गुणे प्राप्ते अनेन वार्तिकेन वृद्धिः । स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोवृद्धिरेकादेशः स्यादित्यर्थः। स्वैर इति । ईर गतौ । भावे घञ् । स्वेन छन्देन ईर इति विग्रहः । 'कर्तृकरणे कृता बहुलम्' इति समासः । स्व ईर इति स्थिते गुणे प्राप्ते अनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेन छन्देन ईरितुं सञ्चरितुं शीलमस्येत्यर्थे सुप्यजाताविति णिनिः । स्वच्छन्दचारीत्यर्थः। उपपदसमासः । स्व ईरिन् इति स्थिते गुणे प्राप्ते अनेन वृद्धिः । प्रादहोढोढयेषैष्येषु । प्र हत्युपसर्गात् ऊह, ऊढ, ऊढि, एष, एष्य, एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । उह वितर्के । भावे घञ् । गतिसमासः । प्र उह इति स्थिते अनेन वार्तिकेन वृद्धिः । प्रौढ इति । वह प्रापणे क्तः। वचिस्वपीति सम्प्रसारणम् । पूर्वरूपम् । हो ढ इति ढत्वम् । अषस्तथोरिति धत्वम् । ष्ठुत्वम् । ढोढे लोपः। दलोप इति दीर्घः । प्र उड इति स्थिते गुणे प्राप्ते अनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतु
For Private and Personal Use Only