________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अच्सन्धि
न्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः 'एलि पररूपम्' (सू ७८) इत्यस्यैव बा.
वाद इत्यर्थः । यदि हि वाहः सम्प्रसारणमेव विधीयेत न तु ऊठ , तर्हि वस्य सम्प्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति, तस्मिन् कर्तव्ये बहिभूतशस्प्रत्ययापेक्षभसज्ञापेक्षसम्प्रसारणाश्रितपूर्वरूपस्य बहिरङ्गतया अत्र असिद्धत्वात् । तथा च गुणाभावे प्रष्ट उ आह इति स्थिते पूर्वरूपे प्रष्ठ उह. इति स्थिते आद्गुण इति गुणे ओकारे प्रष्ठोह इति स्यात् । सम्प्रसारणसम्झकस्य ऊठो विधी तु प्रष्ट ऊ आह, इति स्थिते पूर्वरूपे लघूपधगुणस्याप्रसक्ततया ओकारस्याभावादू. कारस्यैव सत्त्वात् वृद्धिरेचीत्यख्याप्रसक्तराद्गुण इति प्राप्ते एत्येधत्यूस्त्विति वृद्धौ प्रष्टौह इति सिध्यतीत्यूग्रहणमावश्यकमिति वाहऊठसूत्रे समुदाहृतवार्तिकं भाष्ये दूषितमित्यास्तां तावत्।
उपेत इति । इण्धातोर्लट् तस् शप लुक् । सार्वधातुकमपिदिति तसो छित्त्वात् तस्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरजादित्वाभावात्तस्मिन् परतो न वृद्धिः। मा भवान्प्रेदिधदिति । एधधातोणिच् । लुङ् तिप । 'नित्यं डितः' इति इकारलोपः । 'णिश्रिद्रुस्नुभ्या इति च । 'णौ चब्युपधाया हस्वः । 'चडि इत्यजादेवितीयस्य धिशब्दस्य द्वित्वम् । अभ्यासे चर्चेति जश्त्वम् । न माड्योग इत्याडभावः । भवच्छब्दयोगात् प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्रइदिधदिति स्थिते एत्येधतीति न वृद्धिः । एधधातोरेजादित्वाभावात्। तत्र एजादित्वविशेषणा. भावे तु इहापि वृद्धिः स्यात् । न च गौ चकीत्येकारस्य हस्वेन इकारे सति नायमेध. धातुरिति वाच्यम् , एकदेशविकृतस्यानन्यत्वात् । अत्र माऊं विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वावृद्धिरिष्टैव । भवच्छन्दस्तु चिन्त्यप्रयोजनः। ननु आ इहि आद्गुणः एहि अव एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिव. च्चेति परादिवद्भावेन, आयन्तवदेकस्मिन्निति व्यपदेशिवदावेन च, इण्धातोरेजादित्वात्तस्मिन् परे एति पररूपमिति पररूपं बाधित्वा एत्येधत्यूस्विति वृद्धौ अवैहीति स्यात् । अवेहीति इष्टं न स्यात् । न च ओमाडोश्चेति पररूपेण तन्निर्वाहः शयः। एत्येधतीति वृद्धिहि यथा एडि पररूपमित्यस्यापवादः तथा ओमाडित्यस्याप्यप. वादः । येन नाप्राप्तिन्यायसाम्यात् इत्यत आह-पस्स्तादिति । पुरस्तादपवादा अन्तरान्विधीन् बाधन्ते नोत्तरानिति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तरान् विधीन बाधन्ते न तु व्यवहितानित्यर्थः। प्रकृते च एत्येधत्यूठसु इत्युत्तरं कानिचित् सूत्राणि पठित्वा एडि पररूपमिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा ओमाडो
For Private and Personal Use Only