________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
(७२) वृद्धरेचि ६१८ || आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठथम् । (७३) एत्येधत्यू. ड्सु ६।११८६॥ अवर्णादेजाद्योरेत्येधत्यो रूठि च परे वृद्धिरेकादेशः स्यात् । पररू. पगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । ' एजायोः ' किम् । उपेतः । मा भवा
૫૭
1
वृद्धिरेचि । आद्गण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । एकः पूर्वपरयोरित्यधिकृतम् । तदाह - श्रादेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदारम्भादिति भावः । कृष्णैकत्वमिति । कृष्णस्य एकत्वमिति षष्ठीसमासः । ' पूरणगुण' इति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः । गङ्गा ओव इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः, एवं देवैश्वर्यम् । कृष्णौत्कण्ठ्यमित्यत्रापि । वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति तत्रैव वक्ष्यामः । एत्येधस्यूट्सु । एतिश्च एवतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति च 'इश्तिपो धातुनिर्देशे' इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते । 'यस्मिन्विधिः' इति तदादिग्रहणम् । एजादाविति लभ्यते तच्च एत्येधत्योरेव विशेषणम् । न तु ऊठः, असम्भवात् । एकः पूर्वपरयोरित्यधिकृतम् । आद्गुण इत्यतः आदिति पञ्चम्यन्तमनुवर्तते । तदाह-श्रवर्णादित्यादिना । उपैतीति । इणधातोर्लट् तिप् शप् लुक् 'सार्वधातुक' इति इकारस्य गुणः एकारः । उप एतीति स्थिते अनेन वृद्धिः । उपधत इति । एधधातोर्लट् आत्मनेपदं तादेशः शप् । 'टित आत्मनेपदानाम्' इत्येत्वम् । उप एधते इति स्थिते अनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् । 'वहश्च' इति ण्विः । 'वेरपृक्तस्य' इति वलोपः । अत उपधाया इति वृद्धिः । ततः शसि वसोः सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवृत्तौ 'वाह ऊठ्' इति सम्प्रसारणसज्ञकस्य ऊठः सम्प्रसारणाच्चेति पूर्वरूपम् । प्रष्ठ कह इति स्थिते अनेन वृद्धिः औकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरेचीत्यनेनैव वृद्धिसम्भवात् । ऊठ्ग्रहणमपि व्यर्थम्, वृद्धिरेचीत्येव सिद्धेः । वाह ऊट्सूत्रे, 'ऊठ्ग्रहणानर्थक्यं सम्प्रसारणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः" इति वार्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् । वाहः इत्येव सूत्रमस्तु । भस्य वाहः सम्प्रसारणं स्यादिति सम्प्रसारणमेव विधीयताम् । ततश्च वकारस्य उकारे सम्प्रसारणे पूर्वरूपे सति उह, इति स्थिते प्रत्ययलक्षणमाश्रित्य विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ट ओह इति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूट्सु इति सूत्रं व्यर्थमित्यत आहपररूपगुणापवाद इति । एत्येधत्योरेडि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमप
For Private and Personal Use Only