________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃદ્
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अच्सन्धि
अर् । 'तवल्कारः' इत्यत्र अल् । अचो रहाभ्याम् (सू ५९) इति पक्षे द्वित्वम् । (७१) भरो भरि सवर्णे = |४| ६५ ॥ हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे, द्वित्वलोपयोर्वा, द्विधम् । सति द्विस्वे लोपे चासति त्रिधम् । कृष्णर्धिः – कृष्णद्धिः ——- कृष्णदर्द्धिः । 'यण इति पञ्चमी मय इति षष्ठी' इति पक्षे ककारस्य द्वित्वम् । लस्य तु 'अनचि च' (सू ४८) इति । तेन 'तवल्कारः' इत्यत्र रूपचतुष्टयम् ।
द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥
I
रपरौ न स्यातामिति वाच्यम्, पूर्वेणैव णकारेण ह्यत्राण् गृद्यते प्रशास्तृणामित्यादिनिर्देशादित्यलम् | पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात् परस्य धकारस्य अचो रहाभ्यामिति कदाचिद्वित्वमित्यर्थः । झरो भरि सवर्णे । झयो होऽन्यतरस्यामित्यतः अन्यतरस्यामित्यनुवर्तते । हलो यमामित्यतः हल इति, लोप इति चानुवर्तते । तदाह―हलः परस्येत्यादिना । तदिह रूपत्रयं सम्पन्नमित्याह - द्वित्वाभाव इत्यादिना । रेफात् परस्य ऋधू इति धात्वन्तस्य धकारस्य अचो रहाभ्यामिति द्वित्वाभावे सति झरो झरीति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । द्वित्वाभावे इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाभावे लोपे च असति द्विधकारं रूपम् । तथा तस्यैव ऋधे
कारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्ष प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य च 'झलाञ्जश् झशि' इति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं विधत्वं चेति न दोषः । अथ तवल्कार इत्यन्नाह—यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य तु अनचि चेति द्वित्वमित्यर्थः । तेनेति । लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । कस्यैवेति । ककारस्य द्वित्वे लकारस्य द्वित्वाभावे द्विककार मेकलकारं च द्वितीयं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लकारककारयोरुभ योरपि द्वित्वे द्विकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवक्कारादिष्विति । आदिना मस्कारादिसङग्रहः ।
1
For Private and Personal Use Only