________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८०
सिद्धान्तकौमुदी
[अपत्याधिकार
नीयाः। यस्कत्यापत्यं यास्कः शिवायण । तस्यापत्यं युवा यास्कायनिः । 'अणो धचः' (सू ११८० ) इति फिञ् । तस्य छात्राः यास्कीया:-यास्कायनीयाः। (१०८) तस्यापत्यम् ४१॥२॥ षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्का वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यमोपगवः । आदिवृद्धिरन्त्योपधावृद्वी बाधते ।
तस्यापत्यम् । तद्धिता इति, प्रत्ययः, परश्च इति चाधिकृतम् । तच्छब्दः सर्वनाम तया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाडायां 'समर्थानां प्रथमाद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छन्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् । 'घकालतनेषु कालनाम्नः इति तरतमसनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तेापितत्वात् सुप्शिरस्कात्प्रा. तिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिते पदे उपस्थितत्वात् षष्ठयेव गृह्यते । ततश्च षष्ठयन्तादिति फलति । सामर्थ्य कृतसन्धिकार्यत्वमित्युक्तमेव ।। तदाह-षष्ठयन्तात्कृतसन्धेरिति । 'समर्थः पदविधिः' इति परिभाषया लब्धमाहसमर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः। सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनां पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण' इत्याद्या औत्सर्गिका इत्यर्थः । वक्ष्यमाणाश्चेति । 'अत इज्' इत्याधा वैशेषिका इत्यर्थः। वा स्युरिति । 'सम
नां प्रथमाद्वा' इत्यधिकृतत्वादिति भावः । 'अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तर. सूत्रव्याख्यावसरे अपत्यशब्दो व्याख्यास्यते।
औपगव इति। उपगोरणि आदिवृद्धिः। मोर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लामात् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणा. त्परत्वात् 'अचो णिति' इति वृद्धिः स्यात् , ओर्गुणस्य पशव्य इत्यादौ चरितार्थ. त्वात् । कृते च गुणे अवादेशे सति 'अत उपधायाः इति वृद्धिदैनिवारा । त्वष्ट्रपयं स्वाष्ट्रः, मघवतोऽपत्यं माघवतः इत्यादौ गुणाप्रसक्या अन्त्योपधावृद्धयोनिर्वाध. त्वाच्च । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यम् , विप्रतिषेधे हि परस्य पूर्वबाधकता। नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसम्भवात् । नाप्य. न्त्योपधावृद्ध्योरपवादः आदिवृद्धिरिति वक्तुं शक्यम् , सुश्रुतोऽपत्यं सौश्रुतः इत्यादौ अन्त्योपधावृष्योरप्राप्तयोरप्यादिवृद्धः प्रवृत्तेः । तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह-आदिवृद्धिरिति । 'अचो मिणति' इत्यन्त्यवृद्धिम् 'अत उप. या इत्युपधावृद्धि च आदिवृद्धिर्बाधते इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादि. स्वादिन् , 'अनुशतिकादीनां च' इत्युभयोः पदयोरादिवृद्धिः । पुष्करसदशब्दस्य अनुशतिकादौ पाठात् । तत्र यथादिवृद्धिरन्त्योपधावृद्धी न बाघेत, तदा आदि.
For Private and Personal Use Only