________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७]
बालमनोरमासहिता।
६७४
अपत्यम् । 'अत इञ् (सू १०९५) 'यमिओश्च' ( सू० ११०३) इति फक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता। दाक्षायणः पुत्रः । (१०८६) न तौल्वलिभ्यः २।४६१॥ तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् , पूर्वेण प्राप्तः । तुत्वलः । तत इजि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्रः। (१०७)फफिनोरन्यतरस्याम्॥११॥'यूनि लुक् (सू १०८३) इति नित्ये लुकि प्राप्ते विकल्पार्थ सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्याय.
-
नाम कश्चित् , तस्य गोत्रापत्यमित्यर्थे 'अत इन्' इति इमि पानागारिः। पाया. गारेरपत्यं युवेत्यर्थे पानागारिशब्दात् 'यमियोश्च' इति फक् । तस्यानेन लुक् । एवा पत्रागारस्य गोत्रापत्ये युवापत्ये च पानागारिरित्येव रूपमित्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता। दाक्षायणः पुत्र इति। दक्षस्य गोत्रापत्यं दाक्षिः, अत इन् । तस्यापत्यं युवा दाक्षायणः । 'यजियोश्च इति फक् । तस्य लुक् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थकादिनः परत्वम् ।
न तौल्वलिभ्यः । बहुवचनात्तौरवल्यादीनां ग्रहणमित्याह-तौलल्यादिभ्यः पर. स्येति । पूर्वेणेति । 'इञ्ः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित्। तस्य गोत्रापत्य तौल्वलिः । अत इन् । तस्यापत्यं युवा तौलवलायनः । 'यमिनोश्च' इति फक् । 'इनः प्राचाम्' इति लुङ्नेत्यर्थः ।
अथ प्रकृतं चातुर्थिक लुग्विधिमनुसरति । फक्फिोरन्यतरस्याम् । यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तते इत्यर्थः । 'यूनि लुक' इत्युक्तो लुक् फक्फिनो स्यादित्यर्थः । तदाह-पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्य कात्यः । गर्गादित्वाद्यन् । तस्यापत्यं युवा कात्यायनः । 'यभित्रोच' इति फक्। कात्यायनस्य छात्राः इत्यथें तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः। तस्य ईयादेशः । अत्र छात्रार्थ. कच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य ईय इति स्थिते 'यस्येति च। इत्यकारलोपे 'आपत्यस्य च इति यलोपे कातीया इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्यति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ्। इति हलपवादः शिवाथणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थे 'अमो द्वयचः इति फिजि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेः छात्राः इत्यथें 'तस्येदम्' इत्यनुवृत्तो 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । यास्का. यनीया इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफिनो लुकि 'यस्येति च इति अकारलोपे यास्कीया इति रूपमित्यर्थः ।
For Private and Personal Use Only