________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७८
सिद्धान्तकौमुदी
[अपत्याधिकार
ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न । (१०८४ ) पैलादिभ्यश्च । ४५॥ एभ्यो युवप्रत्ययस्य लुक् । 'पीलाया वा (सू ११२१) इत्यण् । तस्मात् 'अणो वचः' (सू ११००) इति फिञ् । तस्य लुक् । पैलः पिता पुत्रश्च । 'तद्राजा. चाणः' (ग २१) 'यज्मगध' इत्यण्णन्तादाङ्गशब्दात् 'अणो द्वयचः' (सू ११८०) इति फिनो लुक् । आजः पिता पुत्रश्च (१०८५) इञः प्राचाम् ॥४॥६०॥ गोत्रे य इञ् तदन्तायुवप्रत्ययस्य लुक्स्यात् तच्चेगोत्रं प्राचां भवति । पनागारस्य
मिति भावः। तत इति । ग्लुचुकायनेरपत्यार्थे 'तस्यापत्यम्' इत्यणि आदिवृद्धौ 'यस्येति च इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । तस्येति । ग्लोचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापत्याणो लुकि ग्लौचुकायन इत्येव रूपमित्यर्थः । ननु युवापत्याणः 'यस्येति च इति लोपेनैव छात्राथें ग्लौचुकायन इति रूपसिद्धे. स्तस्य लुग्विधिरनर्थक इत्यत आह-अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युव. प्रत्ययस्याणो लुकि आदिवृद्धेनिवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाभावात् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्वैतीयोको युवप्रत्ययलुगनुक्रम्यते।
पैलादिभ्यश्च । 'ण्यक्षत्रियाः इत्यतो यूनि लुक् इत्यनुवर्तते । तदाह-एभ्यो युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थे 'स्त्रीभ्यो ढक इति ढकं बाधित्वा पीलाया वा' इत्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् 'अणो द्वयचः" इति फिन इत्यर्थः। पीलाया गोत्रापत्यस्यापत्यं पोलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफि प्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोनापत्ये युवापत्ये च पलशब्द इत्याह-पैलः पिता पुत्रश्चेति । यूनः पिता युवा चेत्यर्थः । 'तद्रा. जाच्चाणः' इति पैलादिगणसूत्रम् । तद्वाजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः ।
घन्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा आङ्गः। तस्य गोत्रापत्यमप्याङ्गः । 'द्वयमगध' इत्यण् । तस्यापत्यं युवाप्याज एव । 'अणो द्वयः' इति फिम् । तस्यानेन लुक् । इनः प्राचाम् । इजः इति पञ्चमी। प्रत्ययत्वात्तदन्तग्रहणम् । 'ण्यक्षनिय इत्यतो यूनि लुगित्यनुवर्तते । इमन्तात्परस्य युवप्रत्ययस्य लुगि. त्यर्थः । अर्थादिलो गोत्रार्थकत्वं लभ्यते । तदाह-गोत्रे य इञ् तदन्तायुवप्रत्ययस्य लुगिति । प्राचाम् इति गोत्रविशेषणम् , न तु विकल्पार्थम् व्याख्यानात् । तदाहतच्चेद्गोत्रं प्राचां भवतीति । प्रान्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो
For Private and Personal Use Only