________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
६७७
च तद्धितेनाति ६ |४| १५१ ॥ हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे, न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् । गर्गेभ्यो हितं गर्गीयम् । अचि किम् । गर्गेभ्यः आगतं गर्गरूप्यम् । ( १०८३) यूनि लुक् ४|१|६०॥ अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लौचुकायनः । तस्य च्छात्त्रोऽपि
तस्मिन्भविष्यति अजादा परे 'यञञोश्च' इति प्राप्तो लुङ् न भवति । तथाच गार्ग्य
इति स्थिते 'यस्येति च' इति यजोऽकारस्य लोपे गाग्यं ईय इति स्थिते परिशिटस्य यत्रो यकारस्य लोपमाह - श्रापत्यस्य च । अनातीति च्छेदः । 'ढे लोपोऽकद्याः" इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य' इत्यतो य इति षष्ठयन्तमनुवर्तते । 'हलस्तद्वितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह - हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यत्रो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोप-स्वाभीयत्वेऽपि नासिद्धत्वम्, आरम्भसामर्थ्यात् । 'हलस्तद्धितस्य' इति यलोपः स्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति । 'तस्मै हितम्' इति गार्ग्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे 'यजञोश्च' इति यजो लुग्भवत्येवेति नादिवृद्धिरिति भावः । गर्गरूप्यमिति । 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यमः अलुङ्न । यदि तु अजादौ प्राग्दीव्यतीये परे इति व्याख्यायेत, तर्हि गाग्यंशब्दाच्छे तस्य ईयादेशे : कृते अलुग्विधिः प्रवर्तेत नतु ततः प्राक् । एवञ्च छप्रवृत्तेः प्राकू 'यजजोश्च' इति यत्रो लुकि कृते आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धत्वाभावात् ततः छो न स्यात् । अणि सति गार्गाः छात्राः इत्येव स्यात् । आजादौ प्रत्यये विवक्षिते इति व्याख्याने छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव यनि अलुग्विधेः प्रवृत्तौ यजन्तस्य वृद्धत्वात् छा निर्बाधः । यलोपविधौ आपत्यस्येति किम् सङ्काशेन निर्वृत्तं नगरं साङ्काश्यं 'सङ्काशादिभ्यो ण्यः' ततो भवार्थे 'धन्वयोपधात्' इति वुञ् । साङ्काश्यकः । तद्धिते किम्, गायें गार्ग्ययोः । अनातीति किम्, गार्ग्यायणः ।
तु
"
I
यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी । तदाह-अजादौ प्राग्दीव्यतीये विवक्षिते इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम् 'अत इज्' इति इञः प्राप्तेरित्यत आह- वक्ष्यमाण इति । 'प्राचामवृद्धात् फिन् बहुलम्' इत्यनेनेति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूप
1
For Private and Personal Use Only