________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
सिद्धान्तकौमुदी
[अपत्याधिकार
(१००) द्विगोल्गनपत्ये ४।१॥८॥ द्विगोनिमित्तं यस्तद्धितोऽजादिरनपस्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। द्विगोनिमित्तम् इति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । अनपत्ये किम् । द्वयोर्मित्रयोरपत्यं द्वैमित्रिः । (१०८१) गोत्रेऽलुगचि ४१॥ अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुस्यात् । गर्गाणां छात्राः । 'वृद्धाच्छः' (सू १३३७ ) ( १०ः२) श्रापत्यस्य
द्विगो गनपत्ये । द्विगोरिति हेतुत्वसम्बन्धे षष्ठी । लुक्श्रवणात् प्रत्ययस्येत्युपस्थि. तम्, प्रत्ययादर्शनस्यैव लुकत्वात् । तथाच द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते। द्विगुनिमित्तश्च प्रत्ययः तद्धित एव भवति, तद्धिताथें विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तेः प्राग्दीव्यती. यत्वं तद्धितविशेषणम् । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रे अचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच्च षष्टया विपरिणतं तद्धितविशेषणम् । तदाह-द्विगोनिमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण , तद्धितार्थे द्विगुः, अणो लुक् । प्रत्ययलक्षणाभावानादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणो लुकि निष्पन्नात् पञ्चकपालशब्दात् 'तस्येदम्' इत्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुङ्न भवति, अणो द्विगुनिमित्तत्वाभावादिति भावः । पञ्चगर्ग रूप्यमिति । पञ्चभ्यो गर्गेभ्यः आगतमित्यर्थे 'हेतुमनुष्येभ्यः इति रूप्यप्रत्ययः । तद्धितार्थ इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावात् न लुगिति भावः । द्वैमित्रिरिति । अत्र 'अत इञ्' इति इओऽपत्यार्थकत्वान्न लुगिति भावः । न च तिम्रो विद्या अधीयान स्त्रैविधः इत्यत्राप्यणो लुक् स्यादिति वाच्यम् , त्र्यवयवा विद्या त्रिविद्या । शाकपाथिवादिः । त्रिविद्यामधीते त्रैविध इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात्। प्राग्दीव्यतीयस्येति किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम्। ___ गोत्रेऽलुगचि । अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तः प्रत्ययाधिकाराच्च प्रा. ग्दीव्यतीये प्रत्यये इति लब्धम् । अचीति तद्विशेषणं तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादावित्यादिना। गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्ये. त्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमागोदाहरणविग्रहप्रदर्शनमिदम् । गर्गस्य गोत्रापत्यं गायः । 'गर्गादिभ्यो यम् । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यनि कृते तस्य 'योश्च' इति लुकि गर्गा इति भवति । वृद्धाच्छ इति । गाय॑शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशा,
For Private and Personal Use Only