________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७] .
बालमनोरमासहिता।
६७५
श्रोत्सः । 'अग्निकलिभ्यो ढरवक्तव्यः' (वा २६८९)। अग्नेरपत्यादि आग्नेयम् । कालेयम् ।
इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः।
अथापत्याधिकारप्रकरणम् ॥ २७॥ ( १०७६) स्त्रीपुंसाभ्यां ननौ भवनात् ४१॥७॥ 'धान्यानो भवने- (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्या क्रमानमत्री स्तः । बैणः । पोस्नः। वत्यथै न । 'स्त्री पुंवञ्च (सू ९३२ ) इति ज्ञापकात् । स्त्रीवत् पुंवत् ।
इति सूत्रभाष्ये 'सर्वत्राभिकलिभ्यां ठरवक्तव्यः' इति वार्तिकं पठितम् । दृष्टं सामेत्यथें ततोऽन्येष्वप्यथेषु ढरवक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघवात्प्राग्दी. व्यतीयेष्वेवेदं वार्तिकं पठति-अग्निकलिभ्यामिति । अपत्यादीति । अग्निदेवता अस्य इत्यादिसङ्ग्रहः । आग्नेयम् कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति. च' इति लोपः।
इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।
अथापत्याधिकारी निरूप्यते । स्त्रीसाभ्याम् । भवनशब्देन 'धान्यानां भवने क्षेत्रे खम्' इति सूत्रं विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागित्यनुवृत्तम् । तदाह-धान्या. नामिति । स्त्री साभ्यामिति । 'अचतुर' इत्यच् । स्त्रीशब्दात् पुस्शब्दाच्चेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यम् स्त्रीषु भवः, स्त्रीणां समूहः इत्यादिविग्रहः । न , वृद्धिः, णत्व. म् । पौंस्न इति । सोऽपत्यम् , पुसि भवः, पुंसां समूहः इत्यादिविग्रहः। पुंस्शब्दात् स्ननि 'स्वादिषु' इति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः। प्रत्ययसकारस्तु जयते, उभाभ्यामपि नन्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलेोपे पुनः इति स्यादिति भावः । वत्यर्थे नेति । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययो वक्ष्यते । तस्याथें स्त्रीपुंसाभ्यां नमस्नो न भवत इत्यर्थः। कुत इत्यत आह-'स्त्री पुंवच्चे'ति शापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्यादिति भावः। न च पुवदिति निर्देशः पुंस्शब्दाद्वत्यर्थं स्नमभावं ज्ञापयेत् , नतु स्त्रीशब्दानअभावमपीति वाच्यम् , नम्स्नओरेकसूत्रोपात्ततया वत्यथें स्मनभावे ज्ञापिते सति स्त्रीशब्दानअभावस्यापि लामात ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्ये योगापेक्षं ज्ञापकम्' इति ।
For Private and Personal Use Only