________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
सिद्धान्तकौमुदी
[ अपत्याधिकार
-
यम् च' (वा २५५६) बायः । 'ईकक्च' (वा २५५७) बाहीकः । 'स्थाम्नोऽकार: (वा २५५९) । अश्वत्थामा । पृषोदरादित्वात्सस्य तः । 'भवायें तु लुग्वाच्यः' (वा २८८२)। अश्वस्थामा। 'लोम्नोऽपत्येषु बहुष्वकारः' (वा २५६०)। बाहादीमोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषु किम् । औडुलोमिः। 'सर्वत्र गोरजादिप्रसङ्गे यत् । ( वा २५६१)। गव्यम् । अजादिप्रसङ्गे किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् , गोमयम् । (१०७०) उत्सादिभ्योऽञ् श६॥
-
विग्रहः । यति अभि य आदिवृद्धौ 'यस्येति च इति लोपः । बहिष इति । बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयेष्वर्थेषु यम् , प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्य इति । बहिर्भवः इत्यादिविग्रहः । यमि टिलोपे आदिवृद्धिः । 'अव्ययानां भमात्रे टिलोप' इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भवः मारातीयः इत्यादि सिध्यति । ईका चेति । बहिष ईकक च स्यात् प्रकृते. टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपे 'किति च' इत्या. दिवृद्धिः। स्थाम्न इति। स्थामन्शब्दात् अकारप्रत्ययः प्राग्दीव्यतीयेष्वथेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति । अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यं तत्र जातः इत्यादिविग्रहः। प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात् तदन्तविधिः । अश्वस्थामन्शब्दादकारप्रत्यये 'नस्तद्धित' इति टिलोपः। अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह-पृषोदरादित्वादिति । भवार्थे तु लुग्वाच्य इति । अकारप्रत्ययस्येति शेषः । लोम्न इति । लोमन्शब्दाबहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः। बाह्वादीन इति । बाह्रादित्वप्रयुक्तस्य होऽपवाद इत्यर्थः। उडुलोमा इति । उनि नक्षत्राणीव लोमानि यस्य सः उडुलोमा, तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासम्भवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अन्नापत्यबहुत्वाभावादका. रप्रत्ययो न। किन्तु बाह्वादित्वादिभि टिलाप इति भावः।
सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं सर्वऋग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसने सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं गोरागतमित्यादि विग्रहः । अणप. वादो यत् । गोरूप्यम्-गोमय मिति । 'हेतुमनुष्येभ्योऽन्यतरस्याम्' इति रूप्य इत्यर्थः । 'मयड्वैतयोः' इति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः । सत्सादिभ्योऽभ् । प्राग्दीव्यतीयेष्वथेष्विति शेषः । अणिजापवादः । 'दृष्टं सामा
For Private and Personal Use Only