________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २६ ]
बालमनोरमासहिता ।
६७३
याश्वपतम् । गाणपतम् । 'गाणपत्यो मन्त्र' इति तु प्रामादिकमेव । ( १०७७) दित्यदित्यादित्य पत्युत्तरपदाण्ण्यः ४|१| ८५ ॥ दिव्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । 'यमाच्च' इति काशिकायाम् । याम्यः । 'पृथिव्या जाओ' (वा २५५४) । पार्थिवा पार्थिवी । 'देवानी' ( वा २५५५ ) । दैव्यम् - दैवम् । 'बहिषष्टिलोपो
दीति । आदिना समूहाचर्थसङ्ग्रहः । श्राश्वपतमिति । अम्बपतेरणि आदिवृद्धौ 'यस्येति च' इति इकारलोपः । गाणपतमिति । अश्वपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादा बातमित्यर्थः । गणपतिक्षेत्रपत्यादीनामश्वपत्यादिगणे पाठस्य वृतौ दर्शनादिति भावः ।
दित्यदित्यादित्य । दित्यादिभ्य इति । दिति, अदिति, आदित्य एतेभ्य इत्यर्थः । पत्युत्तरपदादिति । पतिः उत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्वति । प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । श्रणोऽपवाद इति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । दितेर्ण्यप्रत्ययः । 'चुटू' इति णकार इत्, आदिवृद्धिः, 'यस्येति च' इति इकारलोपः । श्रदितेः श्रादित्यस्य वेति । अपत्यादीति शेषः । श्रादित्य इति । जाताथर्थे ण्ये आदिवृद्धौ 'यस्येति च' इति लोपे आदित्य इति रूपम् । आदित्यशब्दात् ण्ये आदिवृद्धौ 'यस्येति च' इति लोपे 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावे लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वात् 'आपत्यस्य च' इति योगेन । अदितेरपत्ये ण्ये आदित्यशब्दात्पुनरपत्ये ण्ये 'आपत्यस्य च' इति यलोपः । प्राजापत्य इति । पत्युत्तरपदात् प्रजापतिशदात् ये आदिवृद्ध 'यस्येति च' इति लोपः । दैतेया इति त्वसाध्येव । साधुत्वनद्वाजाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति । भाष्ये त्विदं न दृइयत इति भावः । याम्य इति । यमस्यापत्यादीति विग्रहः ।
I
1
1
पृथिव्या नाञाविति । अश्व अभ् च वक्तव्यावित्यर्थः । पार्थिवेति । पृथिव्या अपत्यादीति विग्रहः । प्रत्यये 'चुटू' इति नकार इत्, आदिवृद्धिः, 'यस्येति च' इति लोपः । खियामदन्तत्वाद्दाप् । पार्थिवीति । अनि 'टिटूढाणम्' इति ङीप् । अप्रत्ययस्यैव विधौ ङीप् न स्यात् । अन एव विधौ टाप् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दात् यज् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम् - दैवमिति । देवस्यापत्यादीति
बा० ४३
For Private and Personal Use Only