________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
सिद्धान्तकौमुदी
[अपत्याधिकार
कार्यत्वमिति यावत् । (१०७३) प्राग्दीव्यतोऽण ४१॥३॥ 'तेन दीव्यति-' (सू १५५० ) इत्यतः प्रागणधिक्रियते। (१०७४) अश्वपत्यादिभ्यश्च ४।१ ८४॥ एभ्योऽणस्यात्प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः (१०७५) तद्धितेवचामादेः ७।२।११७॥ निति णिति च तद्धिते परेऽचामादरचो वृद्धिः स्यात् । (१०७६) किति च ७।२।११॥ किति तद्धिते च तथा । अश्वपतेरपत्या.
प्रथमोच्चारितादित्यर्थः। 'समर्थात्प्रथमावा' इति सुवचम् । केचित्तु बहुवचनवलाद. नेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवञ्च 'प्राग्दिशः' इत्यादिषु स्वार्थिकप्रत्ययवि. धिषु नास्य प्रवृत्तिरिति लभ्यते इत्याहुः । ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया 'समर्थः पदविधिः' इति परिभाषयैव एकार्थीभावरूपसा. मर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह-सामर्थ्य परिनिष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वं च कार्योत्पादनयोग्यत्वम् । शब्दस्य च कार्यमर्थ. प्रतिपादनमेव । तच्छतत्वं च कृतेष्वेवं सन्धिकार्येषु सम्भवति। तथाच कृतसन्धि. कार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह-कृतसन्धिकार्यत्वमिति यावदिति । __ प्राग्दीव्यतोऽण् । 'तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थदीव्यतिशब्दै. कदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्वटितं तत्सूत्रं लक्ष्यते । तदाह-तेन दीव्यतीत्यतः प्रागणधिक्रियते इति । तथाच तस्यापत्यमित्याधुत्तरसूत्रेषु केवलमर्थनिदेशपरेषु विधेयप्रत्ययविशेषासंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते । कस्माद्भवतीत्याकाङ्क्षायां 'समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राणिति नोपतिष्टते, अणित्यस्यौत्सर्गिकतया वैशेषिकेण इमादिना बाधात् । अश्वपत्तादिभ्यश्च । चकारात् 'प्राग्दीव्यतोऽण' इत्यनुकृष्यते । तदाह-एभ्योऽण स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति । दीव्यतः प्राक् प्राग्दीव्यत् 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः। 'झयः' इति टच तु न, तस्य पाक्षि. कत्वात् । प्राग्दीव्यति भवाः प्राग्दीव्यतीयाः । वृद्धाच्छः । 'अव्ययास्य' इति तु न, अव्ययीभावस्याव्ययत्वे 'लुङमुखस्वरोपचाराः प्रयोजनम्। इति परिगण. नात् । अत एव 'अव्ययानां भमात्रे टिलोपः' इत्यपि न भवति । ननु 'प्राग्दीव्यतोऽण इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह-वक्ष्यमाणस्येति । 'दित्यदित्यादित्यपत्यु. त्तरपदाण्ण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । 'तद्धितेष्वचामादेः' । 'अचो णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अवामिति निर्धारणषष्ठी। तदाह-नितीति । किति च । तथेति । अचामादरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपयुक्तमाप व्याख्यासाकर्याय इहोपन्यस्तम् । अपत्या
For Private and Personal Use Only