________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २६ ]
बालमनोरमासहिता ।
पश्च' ( वा ३७१३ ) | तात्पूर्वं चर्चेन दकारो बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपस्योस्तु सुट् । चोरदेवतयोः इति समुदायोपाधिः । तस्करः । बृहस्पतिः । ' प्रायस्य चित्तिचित्तयो:' (वा ३७१४) प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ।
इति समासाश्रयविधिप्रकरणम् ॥
अथ तद्विताधिकारप्रकरणम् ॥ २६ ॥ अथापत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।
(१०७२) समर्थानां प्रथमाद्वा४/१/६२॥ इदं पदत्रयमधिक्रियते । ‘प्राग्दिशः-' ( सू १९४७ ) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकिं किमपि वानरसैन्यं धत्ते इति किष्किन्धा । 'आतोऽनुपसर्गे कः' । टापू, 1 निपातनात् किमो द्वित्वम् । मलोपः, सुट्, षत्वं च । रूढशब्दा एते कथञ्चिदव्युत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः । तद्वृहतोरिति । पारस्करादिगणसूत्रमेतत् । तदूशब्दे तकारस्यान्त्यस्याभावादाह - तात्पूर्वमिति । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् चौर्य करोतीति विग्रहः । 'कृञो हेतुताच्छील्ये' इति टः । बृहस्पतिरिति बृहती वाक् तस्याः पतिः इति विग्रहः । 'कुक्कुट्यादीनामण्डादिष्विति पुंवस्वम्, तलोपः सुट् । 'वाग्वि बृहती तस्या एष पतिः' इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः । 'प्रायः पापं विजानीयाच्चित्तं यस्य विशोधनम्' इति स्मृतिः । वनस्पतिरिति । वनस्य पतिरिति विग्रहः । श्राकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् ।
1
1
इति श्रीवासुदेवदीक्षित विदुषा । विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् ।
६७१
For Private and Personal Use Only
तदेवं समासप्रपञ्चं निरूप्य तद्धितप्रकरणमारभते - समर्थानां प्रथमाद्वा । विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह - इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह - प्राग्दिश इति यावदिति । 'प्राग्दशो विभक्तिः' इति सूत्रम् उत्तरावधिरित्यर्थः । 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यं च 'तस्यापत्यम्' इत्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये
1