________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७०
सिद्धान्तकौमुदी
[ समासाश्रय विधि
1
इति वृत्तिः । तन्न । भाष्यविरोधात् । ( १०६६) प्रतिष्कशश्च कशेः ६ | १ | १५२ ॥ 'कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते ष च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम् । प्रतिगतः कश प्रतिशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ब्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न । ( १०६७) प्रस्कण्वहरिश्चन्द्रावृषी ६ |२| १५३ ॥ हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः । (१०६६) मस्करमस्कारणौ वेणुपरिव्राजकयोः । ६ | १|१५४ || मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । वेणु - इति किम् । मकरो ग्राहः । मकरी समुद्रः । (१०६६) कास्तीराजस्तुन्दे नगरे ६।१।१५५॥ ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् | अजस्येव तुन्दमस्यैति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् । ( १०७०) का. रस्करो वृक्षः ६/१/१५६ ॥ ( ग १५३ ) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु । ( १०७१ ) पारस्करप्रभृतीनि च सञ्ज्ञायाम् ६| १ | १५७ ॥ एतानि ससुट्कानि निपात्यन्ते नाम्नि | पारस्करः । किष्किन्धा | 'तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलो
वाग्रहणादेव सुविकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हि 'विष्किरः शकुनौ वा' इति सूत्रं पठित्वा वाग्रहणेन सुविकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि 'विकिर वैश्वदेविकम्' इत्यत्र दर्शनादिति भावः । प्रतिष्कशश्च कशैः । कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोः निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सु स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गर्मि प्रत्येव प्रतिरुपसर्गः, ततु कशि प्रति, 'यत्क्रियायुक्ताः प्रादयः' इति नियमादित्यर्थः । प्रस्कण्वहरिश्चन्द्रावृषी । श्रमन्त्रार्थमिति । मन्त्रे तु 'स्वाच्चन्द्रोत्तरपदे मन्त्रे' इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणौ । यथासङ्ख्यमन्वय: । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे । कास्तीरशब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः । कारं करोतीति विग्रहः । 'कृनो हेतुताच्छील्ये' इति टः । पारस्करप्रभृतीनि च । पारस्कर इति । पारं करोतीति विग्रहः । पूर्वव । किष्किन्धेति ।
For Private and Personal Use Only