________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता।
६६६
परा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः । (२०६०) गोष्पदं सेवितासेवितप्रमाणेषु ६१।१४५॥ सुट सस्य षत्वं च निपात्यते। गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवित-इत्यादि किम् । गोः पदं गोपदम् । (१०६२) प्रास्पदं प्रतिष्ठायाम् ६१३१४६॥ आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रतिष्टायाम् इति किम् । म पदात् आपदम् । (आपदापदम् )। (२०६२) आश्चर्यमनित्ये ६१।१४७॥ अद्भुते सुट् । माश्चर्य यदि स भुजीत । अनित्ये किम् । आचर्य कर्म शोभनम् । (१०६३) वर्चस्केऽवस्करः ६।१।१४८॥ कुत्सितं वर्गों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यव. स्करः । वर्चस्के किम् । अवकरः । (१०६४) अपस्करो रथाङ्गम् ६।१।१४४॥ अपकरोऽन्यः । (१०६५) विकिरः शकुनो वा ६१५०॥ पक्षे विकिरः । "वावचनेनैव सुडविकल्पे सिद्धे विकिरप्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्। __ अपरस्पराः क्रियासातत्ये । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसम्मवात् नम्पूर्वकमुदाहरति-अगोष्पदानीति । गवां सञ्चरो यत्र नैव सम्भवति तत्रापि सुडिति भावः । गोष्पदमात्र क्षेत्रमिति । क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतः गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः। प्रास्पदं प्रतिष्ठायाम् । आत्मेति । आत्मयापन शरीरसंरक्षणं, तदर्थ यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः। श्रापदादापदमिति । आ पदादिति विग्रहे अव्ययीभावे आपदमिति भवतीत्यर्थः। आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये । अद्भुते गम्ये आपूर्वकस्य चरेः सुट् । 'चरेराडि चागुरौ' इति यत् । अनित्यग्रहणपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह-अद्भुते सुडिति । तने आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसङ्ग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्त्र सिध्येत् । वर्चस्केऽवस्करः ।
'मूत्रं प्रस्त्राव उच्चारावस्करौ शमलं शकृत् ।
गूथं पुरीष वर्चस्कमस्त्री विष्ठाविशौ स्त्रियाम् ॥' इत्यमरः । अपरकरो। 'स्याद्रथाङ्गमपस्करः' इत्यमरः। 'चक्रं रथाङ्गम्' इति च । विष्किरः । विकिरतीति विकिरः। 'कृ विक्षेपे 'इगुपधज्ञा' इति कः । शकुनौ गम्ये सुड्वा, परि. निविभ्यः इति षत्वम् । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः ।
वा वचनेनैवेति । वृत्तिग्रन्थे 'विष्किरः शकुनौ विकिरो वा' इति सूत्रपाठः । तत्र
For Private and Personal Use Only