________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६८
सिद्धान्तकौमुदी
[ समासाश्रयविधि
इति वाच्यम्' ( वा ५०१५ ) | आर्द्रगोमयेण । शुष्कगोमयेण । ( १०५८) कुस्तुम्बुरुणि जातिः ६ । १ । १४३ ॥ अत्र सुन्निपात्यते । कुस्तुम्बुरुर्धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः । (१०५१) अपरस्पराः क्रियासातत्ये ६ | १ | १४४ ॥ सुन्निपात्यते । अपरस्पराः साथ गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रिया - इति किम् । अपर
'उत्तरपदे चापदादिविधौ प्रतिषेधः" इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एव 'न लुमताङ्गस्य' इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यं भाक्त्वमस्तीति तस्य अन्तर्वर्तिनों विभक्तिमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च 'कुमति च' इति सूत्रे भाष्ये माषाणां कुम्भः माषकुम्भः माषकुम्भस्य वापो माषकुम्भवापः तेन माषकुम्भवापेनेत्यत्र ' पदव्यवायेऽपि' इति निषेधप्रवृत्तये 'प्रातिपदिकान्त' इति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणा इत्यत्र वि इत्युत्तरखण्डस्य कार्यभाक्त्वाभावात् 'उत्तरपदत्वे चापदादिविधा' इति प्रत्ययलक्षण निषेधस्याप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेन पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यादिति वाच्यम्, पदे परे यत्पदं तेन व्यवाये णत्वं नेत्यर्थस्यव भाष्यसम्मतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति । रम्यविणेत्यत्र च विशब्दस्यान्तर्वर्तिविभक्त्या पदत्वेऽपि तस्य पदपरकत्वाभावान्न णत्वनिषेधः । एतेन पुनर्भणामित्यत्रापि णत्वं निर्बाधम् ।
1
अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधाने अयं निषेधः, नतु तद्धितपरकपदेनेत्यर्थः । श्रर्द्रगोमयेणेति । गोः पुरीषं गोमयं 'गोश्च पुरीषे' इति गोशब्दात् षष्टयन्तात् मयट् तद्धितः तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् आर्द्र गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दः मयटि पदम् । तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अट्कुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । पात्परस्योदाहरणम् । भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ 'सुट् कात्पूर्वः' इत्यतः' सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बुरूणि । श्रश्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुटुको निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः । क्लीवत्वमतन्त्रमिति । अविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरुणीति । धान्याकजातिवाचकत्वाभावात् न सुडिति भावः । तदाह- कुत्सितानि तिन्दुकीफलानीत्यर्थ इति । तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः ।
I
For Private and Personal Use Only