________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५] बालमनोरमासहिता। %30अमनुष्ये किम् । निषादः । (१०४५) इका काशे ६।३।१२६॥ इगन्तस्योपपसर्गस्य दीर्घः स्यात्काशे। नीकाशः । इकः किम् । प्रकाशः (१०४६) मष्टन: सज्ञायाम् ६।३।१२५॥ उत्तरपदे दीर्घः। अष्टापदम् । सज्ञायाम् किम् । अष्टपुत्रः। (१०४७) चितः कपि ६।३।१२७॥ एकचितीकः । द्विचितीकः । (१०४८) नरे सञ्ज्ञायाम् ॥१२॥ विश्वानरः। (१०४४) मित्रे वर्षों ६।३।१३०॥ विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः । 'शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः' (वा ५०४९ ) श्वादन्त इत्यादि । (१०५०) प्रनिरन्तःशरक्षुप्लक्षाम्रकार्यखदिरपीयूक्षाभ्योऽसञ्ज्ञाया. मपि ॥ एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कायॆवणम् । इह पात्परपूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घ, उपधावृद्धिः । 'चजोः कु घिण्ण्यतोः' इति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिवि शेषः । निषीदत्यस्मिन् पापमिति निषादः । 'हलव' इत्यधिकरणे घञ्। दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारः द्वारम् , तत्स्थत्वात् मनुष्ये गौणः । इकः काशे । नीकाश इति । पचायजन्तत्वात् पूर्वेण न प्राप्तिः। ___ अष्टनः सव्शायाम् । शेषपूरणेन सूत्रं व्याचष्टे-उत्तरपदै दीर्घ इति । अष्टापदमिति । सज्ञात्वमन्वेषणीयम् । चितेः कपि । दीर्घ इति शेषः । एकचितीक इति । अग्न्याख्यस्थण्डिलविशेष इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कए। द्विचितीक इति। चिती यस्येति विग्रहः । नरे सज्ञायाम् । विश्वस्य दीर्घ इति शेषः । विश्व. स्य वसुराटोः' इति पूर्वसूत्रात् विश्वस्यस्यनुवर्तते । मित्रे चर्षों । मित्रशदे परे विश्वस्य दीर्घः स्यात् । ऋषौ वाच्ये इत्यर्थः । शुनो दन्तेति । श्वनशब्दस्य दन्तादिषु परतः दीर्घ इत्यर्थः। श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमासः। दीर्धान्त एव दंष्ट्राशब्दो वातिके पठ्यत इति केचित् । हस्वान्त इत्यन्ये । श्वादंष्टः । बहुव्रीहिरयम् । श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम् , श्वापदः । श्वपुच्छ. मवनामितमित्यसाध्वेव । प्रनिरन्तः। एभ्य इति । प्र, निर , अन्तर्, शर, इक्षु, प्लक्ष, आम्र, कायॆ, खदिर, पीयूक्षा इत्येतेभ्य इत्यर्थः । वनस्येति । 'वनं पुरगा' इत्यतः तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमा. सः। इहेति । कायॆवणमित्यत्र षकारात्परत्वेन गत्वम् , नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन काश्यति तालव्यशकारम. ध्यपाठः अप्रामाणिक इति सूचितम् । तथा सति निमित्ताभावात् णत्वासम्म. वात् , अकुप्वाभिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वासम्भवात् ।
For Private and Personal Use Only