________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
अभीरुक् । ऋतीषट् । परीतत् । कौ इति किम् । परिणहनम् । 'विभाषा पुरुषे (सू १०३२ ) इत्यतो मण्डूकप्लुत्या विभाषा अनुवर्तते। सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् । (१०३८) वनगियोः सञ्ज्ञायां कोटरांकशुलुकादीनाम् ६३।११७॥ कोटरादीनां वने परे, किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्मज्ञायाम् । (१०३६) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः मा४४॥ वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः। इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एव इति किम् । गमादीनामित्युपसङ्ख्यानात् अनुनासिकलोपः । तुक् , दीर्घः । अथ पटुरुक् , तिग्मरुगित्यादौ दीर्घमाशङ्कयाह-विभाषेति । पटुरुगिति। पटु रोचत इति विग्रहः। उभ. यत्र कर्तरि विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाभावान्न दीर्घः । व्यवस्थितविभाषाश्रयणे व्याख्यानमेव शरणम् ।
वनगिर्योः। वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ तावादी येषामिति विग्रहः । कोटरादीनां किंशुलुकादीनां चेति लभ्यते । यथासङ्ख्यमन्वयः । तदाह-कोटरादीनामित्यादिना । पुरगावणमित्युदाहरणानि वक्ष्यन्ते । तत्र णत्वविधि दर्शयति-वनं पुरगा। वनमिति षष्ठयथें प्रथमा इत्यभिप्रेत्याह-वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः, 'रषाभ्याम्' इत्यतो णो नः इत्य. नुवृत्तेः । सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वात् 'अकुप्वा इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वात् एभ्य एति कथं नियमलाभ इत्यत आह-इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः। ततः किमित्यत आह-तेषामिति । णत्वविधौ तावत्पुरगादि. शब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां सज्ञायामेव वनगिर्योरिति विहितः । एवञ्च एतेषामसज्ञायां दीर्घाभावात् सज्ञायामेव 'वनं पुरगाइति णत्व. विधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य 'पूर्वपदात्मज्ञायामगः इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः सम्पद्यत इत्यर्थः।
अग्रेशब्दस्य विति । णत्वविधौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्व
For Private and Personal Use Only