________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[समासाश्रयविधि
ध्यायतीति दूढ्यः । 'आतश्च-' (सू २८९८) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः। सदेरधिकरणे डट् । आकृतिग. णोऽयम् । (१०३५ ) संहितायाम् ६३।११४॥ अधिकारोऽयम् । (६०३६) कर्णे लक्षणस्थाविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्नुवस्वस्ति. कस्य ६।३।११५॥ कर्णशब्दे परे लक्षणवाचकस्य दीघः। द्विगुणाकर्णः । लक्षण. स्य किम् । शोभन कर्णः । अविष्टादीनाम् किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः । (१०३७) नहिवृतिवृषिव्यधिरुचिसहितनिषु को ६।३।११६॥ क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावट । मर्मावित् । नीरुक् ।
डित्परकत्वाभावात् कथमिह 'अनिदिताम्' इति नलोप इत्यत आह-दम्भेर्नलोपो निपात्यत इति । दूढय इति । दुर् ध्यः इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्। 'आतश्योपसर्गे' इति कप्रत्यये 'आदेच उपदेशे इति आत्त्वे 'आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः। सदेरिति । सद्धातो रधिकरणेऽर्थे डटि डित्त्वसामर्थ्यादभस्यापि टेलोपे स इति रूपम् । ब्रवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिङ्' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्य इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनी. त्यस्यैव प्रपञ्चः । आकृतिगणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमनाः इत्यादिसङ्ग्रहः। ___ संहितायाम् । सुगमम् । कर्णे लक्षणस्य । दीर्घविधिः, 'ठूलोपे' इत्यतस्तदनुवृत्तः । यत्पशूनां स्वामिविशेषसम्बन्धज्ञानार्थ दात्रशूलचक्राद्याकारचिह्न क्रियते तल्लक्षण. शब्देन विवक्षितम् । तेन लम्बकर्णः इत्यादौ नातिप्रसङ्गः। द्विगुणाकर्ण इति। द्विगुण. रेखौ को यस्येति विग्रहः। अष्टकर्ण इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इत्यादित्यर्थः । अष्टसङ्ख्याकरेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति। 'णह बन्धने' णो नः' सम्पदादित्वात्कर्मणि विप् । उपनह्यते इत्युपानत् । पूर्वपदस्य दीर्घः। 'नहो धः'। निवर्तते इति नीवृत् । 'वृतु वर्तने कर्तरि किप , दीर्घः । प्रवर्षतीति प्रावृट् । 'वृषु सेचने' विप् , दीर्घः। मर्माणि विध्यतीति मर्मावित् । बिप्, 'अहिज्या' इति सम्प्रसारणम् । उपपदसमासः, सुब्लुक् , नलोपः, दीर्घः । निरोचत इति नीरुक्, 'रुच दीसौ किप, दीर्घः। ऋति सहते इति ऋतीषट् । 'षह मर्षणे किप, दीर्घः, 'हो ढ' 'सात्पदायोः' इति षत्वनिषेधे प्राप्ते 'पूर्वपदात्' इति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे । परितनोतीति परीतत् । 'तनु विस्तारे किम् , 'गमः का' इत्यत्र
For Private and Personal Use Only