________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
-
-
तथैव साधूनि स्युः । पृषदुदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः। उत्तरपदादेश्च लत्वम् ।
__ 'भवेद्वर्णागमासः सिंहो वर्णविपर्ययात् ।
गूढोऽत्मा वर्णविकृतवर्णनाशात्पृषोदरम् ।' 'दिक्छन्देभ्यस्तीरस्य तारभावो वा' (वा ३९९९ ) दक्षिणतारम्-दक्षिणतीरम् । उत्तरतारम्-उत्तरतीरम् । 'दुरो दाशनाशदभध्ये घूत्वमुत्तरपदादेः ष्टुत्वं च (वा ४००१) दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडमः । खल् त्रिभ्यः । दम्भेनेलोपो निपात्यते । दुःखेन
-
प्रकारा सादृश्य, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्रा. गृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः। भावे क्तः। उपदिष्टमुपदेशः उच्चा. रणं, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्ययाहार्यम् , तथाच फलितमाह-शिष्टैर्यथोच्चारितानि तथैव साधुनोति । शिष्टास्तु शब्दतत्त्वसाक्षाकारवन्तः योगिन इति भाष्यकैयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः' इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वोदेशः । वाहकशब्दः उत्तरपदं तदादेवकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमाद्धंस इति । हसधातोः पचायचि अनुस्वारागमे हंस इति रूपमित्यर्थः । हनधातोरचि सगागमे 'नश्चापदान्तस्य' इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्यया. दिति । 'हिसि हिंसायाम्' इत्यतः पचायचि इदित्त्वान्नुम् । 'नश्च' इत्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुता । तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढः आत्मा यस्येति बहुवीही उत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः। वर्णनाशात्पृषोदरमिति । पृषत् उदरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः ।
दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । । इदमपि वार्तिकम् । दुर इत्यस्य दाश, नाश, दम, ध्य इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वं च वक्तव्यमि. त्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । दाशेः दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुरनाश इति स्थिते रेफस्य उत्त्वं सवर्णदीर्घः नाशेर्नका. रस्य ष्टुत्वेन णत्वम् । दूढम इति। दुर् दम इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेदकारस्य ष्टुत्वेन डकारः। खल त्रिभ्य इति । 'दाश्च दाने 'णश अदर्शने ण्यन्तः, 'दभ हिंसायाम्' इति त्रिभ्यः धातुभ्यः 'ईषदूदुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु
For Private and Personal Use Only