________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ समासाश्रयविधि
-
'त्रौ च ( वा ३९९८)। कुत्सितात्रयः कत्रयः। (१०२८) रथवदयोश्च । ३।१०२॥ कद्रथः । कद्वदः । (१०२६) तृणे च जातो ६।३।१०३॥ कत्तणम् । (२०३०) का पथ्यक्षयोः ६।३।१०४॥ कापथम् । काक्षः । अक्षशब्देन तत्पु. रुषः, अक्षिशब्देन बहुव्रीहिर्वा । (१०३१) ईषदर्थे ६।३।१०५॥ ईषजलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः । (१०३२) विभाषा पुरुषे ६।३। १०६॥ कापुरुषः-कुपुरुषः। अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधानि. त्यमेव । ईषत्पुरुषः कापुरुषः । (१०३३) कवं चोष्णे ६।३।१०७॥ उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम्-कोष्णम्-कदुष्णम् । (१०३४) पृषोदरादीनि यथोपदिष्टम् ६।३।१०४॥ पृषोदरप्रकाराणि शिष्टयथोच्चरितानि यस्येति बहुव्रीहित्वात् न कदादेशः । त्रौ चेतित्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याजादित्वाभावात् वचनम् । रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति । 'कुगति' इति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः । तृणे च जातौ । तृणशब्दे कोः कस्यात् जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिवि. शेषोऽयम् । 'अस्वी कुशं कुथो दर्भः पवित्रमथ कत्तणम्' इत्यमरः ।
का पथ्यक्षयोः। पथिन् , अक्ष अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति। कुत्सितः पन्था इति विग्रहः । 'कुगति' इति समासः । 'ऋक्पू:' इत्य. प्रत्ययः । 'पथः सङ्ख्याव्ययादेः इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काशब्दे समासं दर्शयति-पक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहे 'कुगति' इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति वि. ग्रहे 'बहवीही सक्थ्यक्ष्णोः' इति जित्यर्थः। ईषदर्थे । ईषदथें विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः। ईषज्जलं काजलमिति । ईषत् जलमिति विग्रहे 'कुगति' इति समासः । नित्यसमासत्वात् अस्वपदविग्रहप्रदर्शनम् । कुत्सितः आम्लः काम्लः इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति कदादेशमाशङ्कयाह-अजादावपीति । विभाषा पहले। कोः का इत्यादेश इति शेषः। अप्राप्तविभाषेति । ननु कोः ईषदर्थकत्वे सति ईषदथें। इति नित्ये कादेशे प्राप्ते विकल्पसम्भव इत्यत आह-ईषदर्थे होति । वृत्त्यनुसारेणे. दमुक्तम् , पूर्व विप्रतिषेधस्य भाष्यानुक्तत्वात् । कवं चोष्णे । कवं का च वेति । विभाषे. त्यनुवृत्तरिति भावः। उभयाभावे कदादेशः। तथाच रूपत्रयम् । तदाह-कोष्णम्कवोष्णम्-कदुष्णमिति।
प्रपोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्यादर्शनात् यथोपदिष्टपदस्य वैयर्थ्याच्च । किन्तु प्रकारवाची तदाह-पृषोदरप्रकाराणीति ।
For Private and Personal Use Only