________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता।
६५७
आयुष्ष्टोमः । समासे किम् । ज्योतिषः स्तोमः । (१०२२) सुषामादिषु च । ३8॥ सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा। सुषन्धिः । (१०२३) एति सज्ञायामगात् ॥ (ग १८२) सस्य मूर्धन्यः। हरिषेणः । एति किम् हरिसक्थम् । सज्ञायाम् किम् । पृथुसेनः । अगकारात् किम् । विष्व. क्सेनः । इण्कोः इत्येव । सर्वसेनः । (१०२४) नक्षत्राद्वा ।३।१००॥ (ग १८३)। एति सस्य सम्ज्ञायामगकारान्मूर्धन्यो वा। रोहिणीषेणः-रोहिणीसेनः । अगकारात् किम् । शतभिषक्सेनः। आकृतिगणोऽयम् । (१०२५) अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितीत्सुकोतिकारकरागच्छेषु ६॥३॥६॥ अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठी-इत्यादि किम् । अन्यस्यान्येन वाशीरन्याशीः। 'कारके छे च नायं निषेधः' (वा ५०४८) । अन्यस्य कारकोऽन्यत्कारकः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः। ( १०२६) मर्थे विभाषा ६।३।१०॥ अन्यदर्थः । अन्याथः । (१०२७) कोः कत्तत्पुरुषेऽचि ३।३।१०१॥ अजा. दावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदनम् । तत्पुरुषे किम् कूष्ट्रो राजा।
तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तध्वनयन् प्रत्युदाहरति-अङ्गुलेः सङ्ग इत्यादि । नेह 'इण्कोः ' इत्यनुवर्तते, व्याख्यानात् । सुषामादिषु च । स्पष्टम् । एति सम्शायामगात् । एकारे परे सस्य षः स्यादित्यर्थः। नक्षत्राद्वा । स्पष्टम् ।
अषष्ठयतृतीयास्थस्य । अषष्ठयाम् अतृतीयायां च परतस्तिष्ठतीति अषष्ठयतृती. यास्थः तस्य अषष्ठीतृतीयान्तस्येत्यर्थः। अषष्ठीतृतीयास्थस्येत्येव सिद्धे नज्दयोपादानं स्पष्टार्थम् । आशीरादिष्विति । आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । 'अषष्ठ्यतृतीयास्थस्य' इति निषेधः कारकच्छयो स्तीत्यर्थः । भाष्योक्तमिदम् । अर्थे विभा. षा। अन्यस्य दुगिति शेषः । ___ कोः कत्तत्पुरुषेऽचि । कत् इति च्छेदः । शेषपूरणेन सूत्रं व्याचष्टे-आजादावुत्तरपदे इति । कदश्वः कदन्नमिति । 'कुगति' इति समासः । कूष्टो राजेति । कुत्सित: उष्टो
बा०४२
For Private and Personal Use Only