________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
सिद्धान्तकौमुदी
[समासाश्रयविधि
१६५८.) इति यस्प्रत्ययः । (१०१६) विभाषोदरे ६३८॥ यादी प्रत्यये विवक्षिते इत्येव । सोदयः-समानोदयः। (१०१७) द्वग्दशवतुषु ६३॥ सरक् सहशः। 'दृक्षे चेति वक्तव्यम्' (वा ३९९२) सदृक्षः। वतुरुत्तरार्थः । (१०१०)इटिमोरीश्की ६।३।०॥ दृग्शवतुषु इदम ईश् किमः की स्यात् । ईडक्-ईदृशः। कीदृक्-कीदृशः । वतूदाहरणं वक्ष्यते । 'दृक्षे चेति वक्तव्यम्' (वा ३९९२ ) ईदृशः। कोदक्षः । 'भा सर्वनाम्नः' (सू ४३०)। 'रक्षेचा (वा ३९९२) तादृक्-तादृशः । तावान्-तादृक्षः । दीर्घः मत्वोत्वे । अमूदृश:समुहक्-अमूदृक्षः । (१०१६) समासेऽङ्गुले सङ्गः ॥३०॥ अङ्गुलिशब्दासमस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः। (१०२०) भीरोः स्थानम् ।३।८१॥ भीरुशब्दास्थानस्य सस्य मूर्धन्यः स्या
समासे । भीरुष्टानम् । असमासे तु भीरोः स्थानम् । (१०२१) ज्योतिरायुषः - स्तोमः ॥३॥८॥ आभ्यां स्तोमस्य सस्य मूर्धन्यः समासे । ज्योतिष्ष्टोमः ।
'सप्रवृत्तये तद्धितं दर्शयति-समानेति। "निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्य. मरः । विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः। इत्येवेति । अनुवर्तत एवेत्यर्थः।
दृग्दृशवतुषु । समानस्य स इति शेषः । सदृक् सदृश इति । समानो दृश्यते इत्यर्थे 'समानान्ययोश्च' इति दृशेः छिन् कञ् च । दृक्षे चेति । समानस्य सत्वमिति शेषः। सदृक्ष इति । 'क्सोऽपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसम्भवादिति भावः । इदंकिमोरोश्की । ईश् की इति द्वे पदे । इदृक् ईदृश इति । इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्को । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोः इश्की वक्तव्यौ इति शेषः । आ सर्वनाम्न इति । आइति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः' इति विन्को । तदो दकारस्य आत्वे सवर्ण. दीर्घः। तावानिति । तत् परिमाणमस्येति विग्रहे 'यत्तदेतेभ्यः' इति वतुप । तादृक्ष इति । तदिव दृश्यते इति विग्रहः। अमूहगित्यत्र प्रक्रियां दर्शयति-दीर्घ इति । अदसः आत्त्वे कृते सवर्णदीर्घः । ततः ऊत्त्वमत्वे इत्यर्थः । म सेरिति व्याख्यानेऽपि अकारेण आकारस्यापि ग्रहणात् ऊत्त्वमत्वे । ___ समासेऽङ्गुलेः सङ्गः । भीरो स्थानम् । ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम् अग्ले: • सङ्गः, भीरोः स्थानम् , ज्योतिषः स्तोमः, आयुषः स्तोमः इत्याद्यर्थे प्रत्यासत्त्या
For Private and Personal Use Only