________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[समासाश्रयविधि
३९७३ ) । अस्तुङ्कार । 'धेनोव्यायाम्। (वा ३९७५) । धेनुम्भव्या। लोकस्य पृणे' ( वा ३९५६ )। लोकम्पृणः । पृणः इति मूलविभुजादित्वात्कः । 'इत्येऽनभ्याशस्य' (वा ३९७७ )। अनभ्याशमित्यः। दूरतः परिहर्तव्य इत्यर्थः । 'भ्राष्ट्राग्न्योरिन्धे ( वा ३९७८ ) भ्राष्ट्रमिन्धः। अग्निमिन्धः । 'गिलेऽगिलस्य' (वा ३९७९)। तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः । 'गिलगिले च' (वा ३९८०)। तिमिङ्गिलगिलः । 'उष्णभद्रयोः करणे ( वा ३९८१)। उष्ण
दनुवृत्तेरिति भावः। सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यकार इति । भावे घम् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगदकार इति । गदो रोगः तस्याऽ. भावः अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तः। अगदस्य कार इत्यर्थः । अस्तोश्चेति । कारे मुमिति शेषः । अस्तुङ्कार इति । अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । मुम् वक्तव्य इति शेषः । धेनुम्भव्येति । नवप्रसवात्प्रागियमुक्तिः। भविष्यन्ती धेनुरित्यर्थः। 'भव्यगेय' इति कर्तरि निपातनात् कृत्यप्रत्ययः । धेनुश्चासौ भव्या चेति विग्रहः। मयूरव्यंसकादित्वात् भव्याशब्दस्य परनिपातः । लोकस्य पृणे इति । मुम्वक्तव्य इति शेषः । ननु लोकं पृणतीति विग्रहे कर्मण्यणि लघूपधगुणे रपरत्वे पर्णम् इति स्यादित्यत आह-पृण इति मूलाविभुजादित्वात् क इति । इत्येऽनभ्याशस्येति । मुम् वक्तव्य इति शेषः। अनभ्याशमित्य इति । अभ्याशः समीपम् , अनभ्याशं दूर, द्वितायान्तमिदम् । इण्धातोः प्रापणार्थकात् 'एतिस्तुशास्! इत्यादिना क्यप, 'गम्यादीनामुपसङ्ख्यानम्। इति द्वितीयासमासः। सुब्लुकि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थे मनसि निधायाह-दूरतः परिहर्तव्य इति । भ्राष्टाग्न्योरिन्धे इति । मुम् वक्तव्य इति शेषः। भ्राष्ट्रमिन्ध इति। भ्राष्ट्र धानादिभर्जनाह पात्रम् , तत् इन्द्धे तापयतीति भ्राष्ट्रभिन्ध, कर्मण्यणि उपपदसमासः। सुब्लुकि, मुम् । अग्निमिन्ध इति । अग्निं प्रज्वलयतीत्यर्थः । गिलेऽगिलस्येति । अगिलस्येति च्छेदः । गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः । तिमिलिल इति । 'ग निगरणे'। तिमिर्मत्स्यविशेषः । तं गिलतीति मलविभुजादित्वात् कः । 'ऋत इद्धातोः' इति इत्त्वे रप. रत्वे 'अचि विभाषा' इति लत्वम् , उपपदसमासः। सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्यविशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिझिलगिल इति। गिलं गिलतीति गिलगिलः, तिमीनां गिलगिल इति विग्रहः । सम्बन्धसामान्ये षष्ठी। तिमिषु गिलगिल इति निर्धारणसप्तमी वा । 'सज्ञायाम् इति सप्तमीसमासः । उष्णभद्रयोः करणे इति । मुम् वाच्य इत्यर्थः। उष्णङ्करणम् , भद्रकरणमिति षष्ठीसमासः।
For Private and Personal Use Only