________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता।
६५३
ङ्करणम् । भद्रकरणम् । (१००८) रात्रेः कृति विभाषा ६३७२॥ कृदन्ते परे । रात्रिश्चर:-रात्रिचरः । रात्रिमट:-रात्र्यटः । आखिदर्थमिदं सूत्रम् । खिति तु 'अरुद्विषत्-- (सू २९४२ ) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः । (१००४) सहस्य सः सज्ञायाम् ६।३।७॥ उत्तरपदे । सपलाशम् । 'सज्ञायाम्। किम् । सहयुध्वा । (१०१०) ग्रन्थान्ताधिके च ६३७६॥ अनयोरर्थयोः सहस्य सः स्यादुत्तरपदे । समुहुर्त ज्योतिषमधीते । सद्रोणा खारी। (१०११) द्वितीये चानुपाख्ये ६।३।८०॥ अनुमेये द्वितोये सहस्य सः स्यात् ।. सराक्ष
रात्रेः कृति विभाषा । अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे तदन्तग्रहणम्' इति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतः असम्भवात् तदन्तविधिरित्यभिप्रेत्य आह-कृदन्ते परे इति। रात्रेमुम् वा स्यादित्यर्थः। रात्रिश्चरः रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमट:-राज्यट इति । सुप्युपपदे मूलविभुजादित्वात् कः । उपपदसमासः। सुब्लुक् पक्षे मुम् । ननु रात्रि. म्मन्यः इत्यत्रापि मुम्विकल्पः स्यादित्यत आह-अखिदर्थमिदं सूत्रमिति । खिति स्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन 'अरुद्विषदजन्तस्य' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रात्रिम्मन्य इति । 'आत्ममाने खश्च इति खश् । खशः शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वानित्यं मुमिति भावः ।।
सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । 'वोपसर्जनस्य' इत्यस्यापवादः । सपलाशमिति । 'तेन सह' इति बहुव्रीहिः । वनविशेषस्य सम्जेयम् । सहयुध्वेति । 'सहे च' इति कनिम् । असम्झा. त्वान्न सभावः । ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति । विद्यमानस्येति शेषः । समुहूर्त मिति । मुहूर्त विधिपरग्रन्थपर्यन्तं ज्योतिः शास्त्रमधीत इत्यर्थः। अन्तवचने अव्ययीभावः । 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते समावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति। द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनः समासः सभावश्च । द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उप. लभ्यते इत्युपाख्यम् , प्रत्यक्षम् , तदन्यदनुपाख्यम् , अनुमेयमिति यावत । तदाहअनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीका निशेति । 'तेन सह' इति बहुव्रीहिः । 'नवृतश्च' इति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः। तदाह
For Private and Personal Use Only