________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५] बालमनोरमासहिता।
६५१
aad (१००५) वन्धुनि बहुवाहौ ६।१।१४॥ बन्धुशब्दे उत्तरपदे ध्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रोही इति किम् । कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः । क्लोबनिदेशस्तु शब्दस्वरूपापेक्षया 'मातमातृकमातृषु वा' ( वा ३४४९) कारीषगन्धोमातः-कारीषगन्ध्यामातः । कारीषगन्धीमातृक:-कारीषगन्ध्यामातृकः । कारीषगन्धोमाता-कारीषगन्ध्यामाता। अत एव निपातनान्मातृशब्दस्य मातजादेशः। 'नयतश्व' (सू ८३३) इति कबिकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारीषगन्ध्यामाता। चित्त्वसामाञ्चित्स्वरो बहुब्रीहिस्वरं बाधते । (१००६) इष्टकेषीकामालानां चिततूलभारिषु ॥३॥६५॥ इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुजेषीकतूलम् । मालभारी । उत्पलमालभारी। (१००७) कारे सत्यागदस्य ६।३।७०॥ मुम्स्यात् । सत्यङ्कारः । अगदङ्कारः । 'अस्तोश्चेति वक्तव्यम्' (वा
बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति अत्र पत्युत्तरपदत्वाभावात् तत्पुरुषत्वाभावाञ्च पूर्वेण न प्राप्तिः । मातम्मातृकमातृषु वेति । वार्तिकमिदम् । मातच् , मातृक, मातृ एषु परेषु व्यङः सम्प्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति-कारीषगन्धीमातः कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः, अदन्तमेतत् । मातृके दाहरतिकारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति । 'नघृतश्च' इति कए । मातृशब्दे उदाह. सति-कारीषगन्धीमाता कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं, 'नतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्यत आह-अत एवेति । बहुव्रीहावेवेदमिति । 'बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह-चिस्वसामर्थ्यादिति ।
इष्टकेषीका। उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदं इष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्रावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् 'पदाङ्गाधिकारे तस्य तदन्तस्य च' इति वचनेन वा तेषां ग्रहणम् । 'इको हस्वः' इत्यतः ह्रस्व इत्यनुवर्तते । तदाह-इष्टकादीनां तदन्तानां चेति । इष्टकचित. मिति । इष्टकादिभिश्चितमिति विग्रहः । 'कर्तृकरणे कृता' इति समासः । तदन्तविधेः प्रयोजनमाह-पक्केष्टकचितमिति । इषीकतूलमिति। इषीकायास्तूलमिति विग्रहः। तुलमप्र, शष्पमित्यन्ये । मुजषीकतूलमिति । मुझेषोकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातो' इति णिनिः । ( सूत्रे ) हारिध्विति पाठान्तरम् ।
कारे सत्यागदस्य । शेषपूरणेन सूत्रं व्याचष्टे-मुम् स्यादिति । 'अद्विषत्' इत्यतस्त
For Private and Personal Use Only