________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
सिद्धान्तकौमुदी
[समासाश्रयविधि
दगन्ध्यायाः पुत्रः कौमुदगन्धोपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया हम्वो न । 'स्त्रीप्रत्यये चानुपसर्जने न’ ( प २७) इति तदादिनियमप्रतिषेधात् परमकारीषगन्धीपुत्रः । उपसर्जने तदादिनियमान्नेह । अतिकारीषगन्ध्यपुत्रः ।
पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य सः कुमुदगन्धिः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः, कुमुदगन्ध. शब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदग. न्धेरपत्यं स्त्री इत्यर्थे तस्यापत्यमित्यण् । 'अणिजोरनार्षयोः' इति तस्य ध्यादेशः । 'यस्येति च' इति इकारलोपः । आदिवृद्धिः। यश्चाए । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्यापुत्र इति स्थिते व्यः सम्प्रसारणेन यकारस्य इकारः। तस्य तदुत्तराकारस्य च 'सम्प्रसारणाच्च' इति पूर्वरूपेण इकारे 'सम्प्रसारणस्यः इति दीघे कौमुदगन्धीपुत्र इति रूप. मिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, सम्प्रसारणात् पूर्वस्य हलः सम्प्र. सारणनिमित्तनिरूपिताजावयवत्वाभावात् । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको हस्वोऽड्यो गालवस्य' इति पाक्षिकं हस्व. माशड्याह-व्यवस्थितविभाषया हस्वो नेति । अत्र तु व्याख्यानमेव शरणम् ।।
स्यादेतत् । करीषं गोमहिषादिपुरीषम् , करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीष. गन्ध्या, तस्याः पुत्र, परमकारीषगन्धीपुत्रः इत्यत्रापि व्यङः सम्प्रसारणं, तस्य दीर्घश्चेति स्थितिः। अत्र सम्प्रसारणं दुर्लभम् । व्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य व्यङन्तत्वाभावात्प्रत्ययग्रहणे यस्मात्स विहि. तस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह-स्त्रीप्रत्यये चेति । व्यङः स्त्रियां विहित. त्वात् स स्त्रीप्रत्ययः। ततश्च 'स्त्रीप्रत्यये चानुपसर्जने न इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यन्त एवेति तत्र सम्प्रसारणे दीधे च परमकारीषगन्धोपुत्र इति रूपमिति भावः । इयं परिभाषा 'व्यः सम्प्रसारणम्' इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह-उपसर्जने विति । कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, 'अत्यादयः' इति समासे, उपसर्जनहस्वः । तस्य पुत्रः अतिकारोषगन्ध्यपुत्रः। अत्र 'वीप्रत्यये तदादिनियमो न इति निषेधो न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तः। ष्यत्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वात् अतिकारीषगन्ध्यशब्दो नैव व्यङन्त इति न सम्प्रसारणमिति भावः ।
For Private and Personal Use Only