________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
भ्रूकुंसः । भ्रुकुटि : भ्रुकुटि: । ' अकारोऽनेन विधीयते' इति व्याख्यान्तरम् । कुंसः भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः 6ः । भ्रुवः कुटिः कौटिल्यम् । (२०००) एक तद्धिते च ६ |३|६२ ॥ एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् । (२००१) ङयापोः सञ्ज्ञाछन्दसोर्बहुलम् ६|३|६३॥ रेवतिपुत्रः । अजक्षीरम् । (१००२) त्वे च ६ |३|६४ ॥ स्वप्रत्यये स्यापोर्वा ह्रस्वः । अजत्वम् - अजात्वम् । रोहिणित्वम् - रोहिणीश्वम् । (२००३) प्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ६|१|१३॥ यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे । (१००४) सम्प्रसारणस्य६ । ३ | १३६ ॥ सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमु
ત
इति दीर्घः । ' ऊर्यादिच्विडाचश्च' इति निपातत्वादव्ययत्वमिति भावः । श्रभ्रूकुंसादी नामिति । भ्रूशब्दस्य उवङ्भावितया हस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारो - नेति । 'अ भ्रूकुंसादोनाम्' इति वार्तिके अ इति लुप्तप्रथमार्कं पृथक्पदम् । तथा च कुंसादीनामवयवः यो भ्रूशब्दः तस्य अकारः अन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । अवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः । 'अकुंसश्च भ्रकुंसश्च भ्रूकुंसश्चेति नर्तकः' इत्यमरः, 'भ्रकुटिकुटि कुटिः स्त्रियाम्' इति च । एक तद्धिते च । एकेति लुप्तषष्ठीकम् । तदाह - एकशब्दस्येति । स्त्रीप्रत्ययान्तस्येति शेषः, अन्यथा हृस्वविधिवैयर्थ्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकस्याः श्रागतम् एकरूप्यमिति । ' हेतु मनुष्येभ्योऽन्यतरस्यां रूप्यः' । एकचीरमिति । एकस्याः क्षीरमिति विग्रहः ।
.
ङयापोः । उत्तरपदे ह्रस्वः स्यादिति शेषः । रेवतिपुत्र इति । कस्यचित्सञ्ज्ञेयम् । अथ छन्दस्युदाहरति--अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । 'परमं वा एतत्पयो यदजक्षीरम्' इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे - वप्रत्यये ङयापोर्वा ह्रस्व इति । अत्रं रोहिणीत्वमिति । सञ्ज्ञात्वाभावात् छन्दस्येवायमिति वृत्तिः । अनुत्तरपदार्थ वचनम् ।
ष्यङः सम्प्रसारणम् । प्रत्ययग्रहणपरिभाषया व्यङ इति तदन्तग्रहणम् । तदाहष्यङन्तस्य पूर्वपदस्येति । तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वप दलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधि कारेण पूर्वपदमाक्षिप्यते । सम्प्रसारणस्य दीर्घ इति । 'ठूलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्याया:
For Private and Personal Use Only