________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४८
सिद्धान्तकौमुदी
[ समासाश्रयविधि
धिषु च ६|३|५८ ॥ उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् । ( ६६७) एकहलादौ पूरयितव्येऽन्यतरस्याम् ६१३३५६॥ उदकुम्भः-- उदककुम्भः । एक — इति किम् । उदकस्थाली । पूरयितथ्ये इति किम् । उदकपर्वतः । (EE) मन्थोदनसक्तु बिन्दुवज्रभारहार वीवधगाहेषु च ६ |३|६०॥ उदमन्थः -- उदकमन्थः, उदौदनः - उदकौदनः इत्यादि । ( SMS ) इको ह्रस्वोऽङ्यो गालवस्य ६।३।६१ ॥ इगन्तस्यावथन्तस्य ह्रस्वो वा स्यादुत्तरपदे | प्रामणिपुत्रः - ग्रामणीपुत्रः । इकः किम् । रमापतिः । अढ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्याम् इत्यनुवृत्तेः । 'इयत्ङुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३९६३ ) श्रीमदः । भ्रूभङ्गः । शुक्लोभावः । 'अनूकुंसादीनामिति वक्तव्यम्' ( वा ३९६४ ) भ्रुकुंसः - मिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परतः उदकशब्दस्य उदः स्यादित्यर्थः । असज्ञार्थं वचनम् । उदपेष पिनष्टोति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः इति णमुल् । कषादिषु यथाविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । ऊदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकं धीयतेऽस्मिन्निति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । असज्ञात्वरूफोरणाय घटः इति विशेष्यम् । समुद्रे स्विति । तत्र उदधिशब्दस्य सञ्ज्ञात्वेन 'उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः । एकहलादौ । हलत्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणार्ह कुम्भादि । असंयुक्तहलादौ पूरयितव्य. वाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यथः । मन्थौदन । उदकस्य उदादेशो वेति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्ध: - उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसम्पृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि सक्तवः । उदौदनःउदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः उदकसक्तवः । उदबिन्दवःउदकबिन्दवः । उदवज्रः- उदकवजः । उदभारः उदकभारः । उदहारः- उदकहारः । उदवीवधः - उदकवीवधः । उदगाहः - उदकगाहः । वीवधस्तु जलाथाहरणयोग्यः उभयतः शिक्यः स्कन्धवाह्यः काष्ठविशेषः ।
1
इको ह्रस्वः । अड्य इति च्छेदः । ग्रामणीपुत्र इति । कर्मधारयः षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह- श्रन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तद्हणामित्यर्थः । श्रीमदः । भ्रूभङ्ग इति । श्रोभ्रूशब्दौ अजादिप्रत्यये परे इयविति भावः । शुक्लीभाव इति । अभूततद्भावे विप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । 'वो'
For Private and Personal Use Only